Srimad-Bhagavatam 1.3.44

posted in: English 0

ŚB 1.3.44 तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजस: । अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् । सोऽहं व: श्रावयिष्यामि यथाधीतं यथामति ॥ ४४ ॥ tatra kīrtayato viprā viprarṣer bhūri-tejasaḥ ahaṁ cādhyagamaṁ tatra niviṣṭas tad-anugrahāt so ’haṁ vaḥ śrāvayiṣyāmi yathādhītaṁ yathā-mati … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.43

posted in: English 0

ŚB 1.3.43 कृष्णे स्वधामोपगते धर्मज्ञानादिभि: सह । कलौ नष्टद‍ृशामेष पुराणार्कोऽधुनोदित: ॥ ४३ ॥ kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha kalau naṣṭa-dṛśām eṣa purāṇārko ’dhunoditaḥ Synonyms kṛṣṇe — in Kṛṣṇa’s; sva–dhāma — own abode; upagate — having returned; dharma … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.41

posted in: English 0

ŚB 1.3.41 तदिदं ग्राहयामास सुतमात्मवतां वरम् । सर्ववेदेतिहासानां सारं सारं समुद्‍धृतम् ॥ ४१ ॥ tad idaṁ grāhayām āsa sutam ātmavatāṁ varam sarva-vedetihāsānāṁ sāraṁ sāraṁ samuddhṛtam Synonyms tat — that; idam — this; grāhayām āsa — made … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.40

posted in: English 0

ŚB 1.3.40 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवानृषि: । नि:श्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ॥ ४० ॥ idaṁ bhāgavataṁ nāma purāṇaṁ brahma-sammitam uttama-śloka-caritaṁ cakāra bhagavān ṛṣiḥ niḥśreyasāya lokasya dhanyaṁ svasty-ayanaṁ mahat Synonyms idam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.38

posted in: English 0

ŚB 1.3.38 स वेद धातु: पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणे: । योऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम् ॥ ३८ ॥ sa veda dhātuḥ padavīṁ parasya duranta-vīryasya rathāṅga-pāṇeḥ yo ’māyayā santatayānuvṛttyā bhajeta tat-pāda-saroja-gandham Synonyms saḥ — He alone; veda — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.37

posted in: English 0

ŚB 1.3.37 न चास्य कश्चिन्निपुणेन धातु- रवैति जन्तु: कुमनीष ऊती: । नामानि रूपाणि मनोवचोभि: सन्तन्वतो नटचर्यामिवाज्ञ: ॥ ३७ ॥ na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ nāmāni rūpāṇi mano-vacobhiḥ santanvato naṭa-caryām ivājñaḥ Synonyms na … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.34

posted in: English 0

ŚB 1.3.34 यद्येषोपरता देवी माया वैशारदी मति: । सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ ३४ ॥ yady eṣoparatā devī māyā vaiśāradī matiḥ sampanna eveti vidur mahimni sve mahīyate Synonyms yadi — if, however; eṣā — they; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.33

posted in: English 0

ŚB 1.3.33 यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥ yatreme sad-asad-rūpe pratiṣiddhe sva-saṁvidā avidyayātmani kṛte iti tad brahma-darśanam Synonyms yatra — whenever; ime — in all these; sat–asat — gross and … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.31

posted in: English 0

ŚB 1.3.31 यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले । एवं द्रष्टरि द‍ृश्यत्वमारोपितमबुद्धिभि: ॥ ३१ ॥ yathā nabhasi meghaugho reṇur vā pārthivo ’nile evaṁ draṣṭari dṛśyatvam āropitam abuddhibhiḥ Synonyms yathā — as it is; nabhasi — in the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.28

posted in: English 0

ŚB 1.3.28 एते चांशकला: पुंस: कृष्णस्तु भगवान् स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥ ete cāṁśa-kalāḥ puṁsaḥ kṛṣṇas tu bhagavān svayam indrāri-vyākulaṁ lokaṁ mṛḍayanti yuge yuge Synonyms ete — all these; ca — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.25

posted in: English 0

ŚB 1.3.25 अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पति: ॥ २५ ॥ athāsau yuga-sandhyāyāṁ dasyu-prāyeṣu rājasu janitā viṣṇu-yaśaso nāmnā kalkir jagat-patiḥ Synonyms atha — thereafter; asau — the same Lord; yuga–sandhyāyām — at the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.22

posted in: English 0

ŚB 1.3.22 नरदेवत्वमापन्न: सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यत: परम् ॥ २२ ॥ nara-devatvam āpannaḥ sura-kārya-cikīrṣayā samudra-nigrahādīni cakre vīryāṇy ataḥ param Synonyms nara — human being; devatvam — divinity; āpannaḥ — having assumed the form of; sura … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.19

posted in: English 0

ŚB 1.3.19 पञ्चदशं वामनकं कृत्वागादध्वरं बले: । पदत्रयं याचमान: प्रत्यादित्सुस्त्रिपिष्टपम् ॥ १९ ॥ pañcadaśaṁ vāmanakaṁ kṛtvāgād adhvaraṁ baleḥ pada-trayaṁ yācamānaḥ pratyāditsus tri-piṣṭapam Synonyms pañcadaśam — the fifteenth in the line; vāmanakam — the dwarf brāhmaṇa; kṛtvā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.17

posted in: English 0

ŚB 1.3.17 धान्वन्तरं द्वादशमं त्रयोदशममेव च । अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया ॥ १७ ॥ dhānvantaraṁ dvādaśamaṁ trayodaśamam eva ca apāyayat surān anyān mohinyā mohayan striyā Synonyms dhānvantaram — the incarnation of Godhead named Dhanvantari; dvādaśamam — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.13

posted in: English 0

ŚB 1.3.13 अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रम: । दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १३ ॥ aṣṭame merudevyāṁ tu nābher jāta urukramaḥ darśayan vartma dhīrāṇāṁ sarvāśrama-namaskṛtam Synonyms aṣṭame — the eighth of the incarnations; merudevyām tu — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.11

posted in: English 0

ŚB 1.3.11 षष्ठमत्रेरपत्यत्वं वृत: प्राप्तोऽनसूयया । आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥ ṣaṣṭham atrer apatyatvaṁ vṛtaḥ prāpto ’nasūyayā ānvīkṣikīm alarkāya prahlādādibhya ūcivān Synonyms ṣaṣṭham — the sixth one; atreḥ — of Atri; apatyatvam — sonship; vṛtaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.10

posted in: English 0

ŚB 1.3.10 पञ्चम: कपिलो नाम सिद्धेश: कालविप्लुतम् । प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥ pañcamaḥ kapilo nāma siddheśaḥ kāla-viplutam provācāsuraye sāṅkhyaṁ tattva-grāma-vinirṇayam Synonyms pañcamaḥ — the fifth one; kapilaḥ — Kapila; nāma — of the name; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.6

posted in: English 0

ŚB 1.3.6 स एव प्रथमं देव: कौमारं सर्गमाश्रित: । चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥ sa eva prathamaṁ devaḥ kaumāraṁ sargam āśritaḥ cacāra duścaraṁ brahmā brahmacaryam akhaṇḍitam Synonyms saḥ — that; eva — certainly; prathamam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.2

posted in: English 0

ŚB 1.3.2 यस्याम्भसि शयानस्य योगनिद्रां वितन्वत: । नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पति: ॥ २ ॥ yasyāmbhasi śayānasya yoga-nidrāṁ vitanvataḥ nābhi-hradāmbujād āsīd brahmā viśva-sṛjāṁ patiḥ Synonyms yasya — whose; ambhasi — in the water; śayānasya — lying down; yoga–nidrām … Read More

Share/Cuota/Condividi:
1 324 325 326 327 328 329 330 426