Sakti – Vasistha’s Son
Shakti – Vasishta’s Son King Kalmashapada was driving in his chariot along the forest track. Shakti, the eldest son of Vasistha and #Arundhati, encountered the chariot in the forest. Shakti did not move to a side … Read More
Ansavatarana
अंशावतरन n. aMzAvatarana descent of part of a deity अंशावतरन n. aMzAvatarana partial incarnation अंशावतरन n. aMzAvatarana title of sections 64-67 of the first book of the Mahabharata #Ansavatarana … Read More
Srimad-Bhagavatam 1.2.9 dharmasya hy āpavargyasya
#SB 1.2.9 धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृत: ॥ ९ ॥ dharmasya hy āpavargyasya nārtho ’rthāyopakalpate nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ dharmasya — occupational engagement; hi — certainly; … Read More
Sisama tree
A #sisama (#shishama) tree is a large, crooked tree with long, leathery leaves and whitish or pink flowers. Dalbergia sissoo From Wikipedia, the free encyclopedia Jump to navigationJump to search Dalbergia … Read More
Srimad-Bhagavatam 1.2.2 sūta uvāca yaṁ pravrajantam anupetam apeta-kṛtyaṁ
#SB 1.2.2 सूत उवाच यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदु- स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥ sūta uvāca yaṁ pravrajantam anupetam apeta-kṛtyaṁ dvaipāyano viraha-kātara ājuhāva putreti tan-mayatayā taravo ’bhinedus taṁ sarva-bhūta-hṛdayaṁ … Read More
Lohitaksa (or Lohitaksya)
He was one fo the Ritvik in the Sarpasatra of Janamejaya. It was this sage who prophesied through a brahmin that the Sarpasatra (snake sacrifice) would never be complete. And he bestowed much wealth … Read More
Srimad-Bhagavatam 1.18.50. prāyaśaḥ sādhavo loke
प्रायश: साधवो लोके परैर्द्वन्द्वेषु योजिता: । न व्यथन्ति न हृष्यन्ति यत आत्माऽगुणाश्रय: ॥ ५० ॥ prāyaśaḥ sādhavo loke parair dvandveṣu yojitāḥ na vyathanti na hṛṣyanti yata ātmā ’guṇāśrayaḥ prāyaśaḥ — generally; sādhavaḥ — … Read More
Vedic priesthood – From Wikipedia, the free encyclopedia
Vedic priesthood From Wikipedia, the free encyclopedia Jump to navigationJump to search “Hotar” redirects here. For the Romanian village, see Țețchea. This article needs additional citations for verification. Please help improve this article … Read More
Haridasa Thakura is Prahlada Maharaja or Lord Brahma?
Srila Haridas Thakura is Prahlada Maharaja or Lord Brahma? In Bhaktivinoda Thakuras Harinama cintamani you read he writes Srila Haridas Thakura is Lord Brahma ,In Gaura Ganodessa Dipika is is stated that Prahlada Maharaja became Haridas … Read More
Srimad-Bhagavatam 1.18.48. tiraskṛtā vipralabdhāḥ
#SB 1.18.48 तिरस्कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि । नास्य तत् प्रतिकुर्वन्ति तद्भक्ता: प्रभवोऽपि हि ॥ ४८ ॥ tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api nāsya tat pratikurvanti tad-bhaktāḥ prabhavo ’pi hi tiraḥ–kṛtāḥ … Read More
Srimad-Bhagavatam 1.18.46. dharma-pālo nara-patiḥ
#SB 1.18.46 धर्मपालो नरपति: स तु सम्राड् बृहच्छ्रवा: । साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् । क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६ ॥ dharma-pālo nara-patiḥ sa tu samrāḍ bṛhac-chravāḥ sākṣān mahā-bhāgavato rājarṣir haya-medhayāṭ kṣut-tṛṭ-śrama-yuto dīno naivāsmac chāpam arhati … Read More
