Brilliant as the Sun
Brilliant as the Sun The subject of this book is the wisdom contained in the Vedas. The word Veda means knowledge and that has been handed down through the ages by sages of spotless character. … Read More
Bhagavad-gita 18.76
Bg. 18.76 राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयो: पुण्यं हृष्यामि च मुहुर्मुहु: ॥ ७६ ॥ rājan saṁsmṛtya saṁsmṛtya saṁvādam imam adbhutam keśavārjunayoḥ puṇyaṁ hṛṣyāmi ca muhur muhuḥ Synonyms rājan — O King; saṁsmṛtya — remembering; saṁsmṛtya — … Read More
Bhagavad-gita 18.74
Bg. 18.74 इत्यहं वासुदेवस्य पार्थस्य च महात्मन: । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥ sañjaya uvāca ity ahaṁ vāsudevasya pārthasya ca mahātmanaḥ saṁvādam imam aśrauṣam adbhutaṁ roma-harṣaṇam Synonyms sañjayaḥ uvāca — Sañjaya said; iti — thus; aham … Read More
Bhagavad-gita 18.68
Bg. 18.68 य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशय: ॥ ६८ ॥ ya idaṁ paramaṁ guhyaṁ mad-bhakteṣv abhidhāsyati bhaktiṁ mayi parāṁ kṛtvā mām evaiṣyaty asaṁśayaḥ Synonyms yaḥ — anyone who; idam — … Read More
Bhagavad-gita 18.65
Bg. 18.65 मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥ man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣyasi satyaṁ te pratijāne priyo ’si me Synonyms mat–manāḥ — thinking … Read More
Bhagavad-gita 18.59
Bg. 18.59 यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥ yad ahaṅkāram āśritya na yotsya iti manyase mithyaiṣa vyavasāyas te prakṛtis tvāṁ niyokṣyati Synonyms yat — if; ahaṅkāram — of false … Read More
Bhagavad-gita 18.56
Bg. 18.56 सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रय: । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥ sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ mat-prasādād avāpnoti śāśvataṁ padam avyayam Synonyms sarva — all; karmāṇi — activities; api — although; sadā — always; … Read More
Bhagavad-gita 18.49
Bg. 18.49 असक्तबुद्धि: सर्वत्र जितात्मा विगतस्पृह: । नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ ४९ ॥ asakta-buddhiḥ sarvatra jitātmā vigata-spṛhaḥ naiṣkarmya-siddhiṁ paramāṁ sannyāsenādhigacchati Synonyms asakta–buddhiḥ — having unattached intelligence; sarvatra — everywhere; jita–ātmā — having control of the mind; … Read More
Bhagavad-gita 18.43
Bg. 18.43 शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥ śauryaṁ tejo dhṛtir dākṣyaṁ yuddhe cāpy apalāyanam dānam īśvara-bhāvaś ca kṣātraṁ karma svabhāva-jam Synonyms śauryam — heroism; tejaḥ — power; dhṛtiḥ … Read More
Bhagavad-gita 18.42
Bg. 18.42 शमो दमस्तप: शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥ śamo damas tapaḥ śaucaṁ kṣāntir ārjavam eva ca jñānaṁ vijñānam āstikyaṁ brahma-karma svabhāva-jam Synonyms śamaḥ — peacefulness; damaḥ — self-control; tapaḥ … Read More
Bhagavad-gita 18.36
Bg. 18.36 सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति ॥ ३६ ॥ sukhaṁ tv idānīṁ tri-vidhaṁ śṛṇu me bharatarṣabha abhyāsād ramate yatra duḥkhāntaṁ ca nigacchati Synonyms sukham — happiness; tu — … Read More
Bhagavad-gita 18.33
Bg. 18.33 धृत्या यया धारयते मन:प्राणेन्द्रियक्रिया: । योगेनाव्यभिचारिण्या धृति: सा पार्थ सात्त्विकी ॥ ३३ ॥ dhṛtyā yayā dhārayate manaḥ-prāṇendriya-kriyāḥ yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī Synonyms dhṛtyā — determination; yayā — by which; dhārayate — one sustains; … Read More
Bhagavad-gita 18.30
Bg. 18.30 प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धि: सा पार्थ सात्त्विकी ॥ ३० ॥ pravṛttiṁ ca nivṛttiṁ ca kāryākārye bhayābhaye bandhaṁ mokṣaṁ ca yā vetti buddhiḥ sā pārtha sāttvikī … Read More
Bhagavad-gita 18.29
Bg. 18.29 बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥ buddher bhedaṁ dhṛteś caiva guṇatas tri-vidhaṁ śṛṇu procyamānam aśeṣeṇa pṛthaktvena dhanañ-jaya Synonyms buddheḥ — of intelligence; bhedam — the differences; dhṛteḥ — of … Read More
Bhagavad-gita 18.26
Bg. 18.26 मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वित: । सिद्ध्यसिद्ध्योर्निर्विकार: कर्ता सात्त्विक उच्यते ॥ २६ ॥ mukta-saṅgo ’nahaṁ-vādī dhṛty-utsāha-samanvitaḥ siddhy-asiddhyor nirvikāraḥ kartā sāttvika ucyate Synonyms mukta–saṅgaḥ — liberated from all material association; anaham–vādī — without false ego; dhṛti — with … Read More
Bhagavad-gita 18.25
Bg. 18.25 अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥ anubandhaṁ kṣayaṁ hiṁsām anapekṣya ca pauruṣam mohād ārabhyate karma yat tat tāmasam ucyate Synonyms anubandham — of future bondage; kṣayam — destruction; … Read More
Bhagavad-gita 18.22
Bg. 18.22 यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥ yat tu kṛtsna-vad ekasmin kārye saktam ahaitukam atattvārtha-vad alpaṁ ca tat tāmasam udāhṛtam Synonyms yat — that which; tu — but; kṛtsna–vat — as … Read More
Bhagavad-gita 18.10
Bg. 18.10 न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशय: ॥ १० ॥ na dveṣṭy akuśalaṁ karma kuśale nānuṣajjate tyāgī sattva-samāviṣṭo medhāvī chinna-saṁśayaḥ Synonyms na — never; dveṣṭi — hates; akuśalam — inauspicious; karma … Read More