Srimad-Bhagavatam 1.14.26
ŚB 1.14.26 शूरो मातामह: कच्चित्स्वस्त्यास्ते वाथ मारिष: । मातुल: सानुज: कच्चित्कुशल्यानकदुन्दुभि: ॥ २६ ॥ śūro mātāmahaḥ kaccit svasty āste vātha māriṣaḥ mātulaḥ sānujaḥ kaccit kuśaly ānakadundubhiḥ Synonyms śūraḥ — Śūrasena; mātāmahaḥ — maternal grandfather; kaccit — … Read More