Varuthini Ekadasi

Sri Yudhisthira Maharaj said, “Oh Vasudeva, I offer my most humble obeisances unto You. Please now describe to me the Ekadasi of the dark fortnight (krsna paksha) of the month of Vaisakha (April-May), including its specific … Read More

Share/Cuota/Condividi:

Chaturanga – Chess

 The game originated in northern India and  spread to  Persia When the  Arabs conquered Persia, chess was taken up by the Muslim world and subsequently, through the Moorish conquest of Spain, spread to Southern Europe. But in early … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.1.

posted in: English 0

अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥ arjuna uvāca mad-anugrahāya paramaṁ guhyam adhyātma-saṁjñitam yat tvayoktaṁ vacas tena moho ’yaṁ vigato mama Synonyms arjunaḥ uvāca — Arjuna said; mat-anugrahāya — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.35.

posted in: English 0

  श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥ śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt sva-dharme nidhanaṁ śreyaḥ para-dharmo bhayāvahaḥ   Synonyms śreyān — far better; sva-dharmaḥ — one’s prescribed duties; viguṇaḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.26.

posted in: English 0

  न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥ na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran   Synonyms na — not; buddhi-bhedam — disruption of intelligence; janayet — he should … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.9

posted in: English 0

ŚB 2.5.9 ब्रह्मोवाच सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदित: सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥ brahmovāca samyak kāruṇikasyedaṁ vatsa te vicikitsitam yad ahaṁ coditaḥ saumya bhagavad-vīrya-darśane Synonyms brahmā uvāca — Lord Brahmā said; samyak — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.25

posted in: English 0

ŚB 2.5.25 तामसादपि भूतादेर्विकुर्वाणादभून्नभ: । तस्य मात्रा गुण: शब्दो लिङ्गं यद् द्रष्टृद‍ृश्ययो: ॥ २५ ॥ tāmasād api bhūtāder vikurvāṇād abhūn nabhaḥ tasya mātrā guṇaḥ śabdo liṅgaṁ yad draṣṭṛ-dṛśyayoḥ Synonyms tāmasāt — from the darkness of false … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.32

posted in: English 0

ŚB 2.5.32 यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणा: । यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥ yadaite ’saṅgatā bhāvā bhūtendriya-mano-guṇāḥ yadāyatana-nirmāṇe na śekur brahma-vittama Synonyms yadā — as long as; ete — all these; asaṅgatāḥ — without being assembled; bhāvāḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.35

posted in: English 0

ŚB 2.5.35 स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गत: । सहस्रोर्वङ्‌घ्रिबाह्वक्ष: सहस्राननशीर्षवान् ॥ ३५ ॥ sa eva puruṣas tasmād aṇḍaṁ nirbhidya nirgataḥ sahasrorv-aṅghri-bāhv-akṣaḥ sahasrānana-śīrṣavān Synonyms saḥ — He (the Lord); eva — Himself; puruṣaḥ — the Supreme Personality … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.14.

posted in: English 0

अन्नाद्भ‍वन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञा‍द्भ‍वति पर्जन्यो यज्ञः कर्मसमुद्भ‍वः ॥ १४ ॥ annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ Synonyms annāt — from grains; bhavanti — grow; bhūtāni — the material bodies; parjanyāt — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.5.

posted in: English 0

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ   Synonyms na — nor; hi — … Read More

Share/Cuota/Condividi:

Sanskrit notes – 19

Pitta. Bilis; una de los doshas formado principalmente por fuego y de forma secundaria por agua. Dosha responsable del metabolismo del cuerpo. Tipo de personalidad con características de constancia y astucia (según la Ayurveda). Prabala -Fuerte … Read More

Share/Cuota/Condividi:

Sanskrit notes – 16

Bija Dhyana-Meditación con soportes externos. Bija Mantra. Mantra de una sola sílaba como el OM // Una sílaba-sonido que simboliza una Divinidad o fuerza cósmica. Biksha-El que da limosna. Bimba Pratibimba-El principio del “objeto original” y … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.2.

posted in: English 0

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्‍नुयाम् ॥ २ ॥ vyāmiśreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niścitya yena śreyo ’ham āpnuyām   Synonyms vyāmiśreṇa — by equivocal; iva — certainly; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.71.

posted in: English 0

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कार स शान्तिमधिगच्छति ॥ ७१ ॥ vihāya kāmān yaḥ sarvān pumāṁś carati niḥspṛhaḥ nirmamo nirahaṅkāraḥ sa śāntim adhigacchati   Synonyms vihāya — giving up; kāmān — material desires for sense … Read More

Share/Cuota/Condividi:

Asti, meaning

posted in: English 0

#asti ind. (3. sg. proper 1. as-; gaRa cādi-and svar-ādi- q.v) sometimes used as a mere particle at the beginning of fables asti ind. existent, present    

Share/Cuota/Condividi:
1 295 296 297 298 299 300 301 445