Bhagavad-gita 10.20
अहमात्मा गुडाकेश सर्वभूताशयस्थित: । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥ aham ātmā guḍākeśa sarva-bhūtāśaya-sthitaḥ aham ādiś ca madhyaṁ ca bhūtānām anta eva ca Synonyms aham — I; ātmā — the soul; guḍākeśa — … Read More
Content in english
अहमात्मा गुडाकेश सर्वभूताशयस्थित: । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥ aham ātmā guḍākeśa sarva-bhūtāśaya-sthitaḥ aham ādiś ca madhyaṁ ca bhūtānām anta eva ca Synonyms aham — I; ātmā — the soul; guḍākeśa — … Read More
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥ yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate Synonyms yam — one to whom; hi — certainly; … Read More
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३६ ॥ pāpam evāśrayed asmān hatvaitān ātatāyinaḥ tasmān nārhā vayaṁ hantuṁ dhārtarāṣṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava … Read More
#Jiva tattva #Jivatattva An Outline for a Discussion on the Subject of “How and from Where Does the Spirit Soul Fall Down to the Material World?” by Suhotra Swami [Note: … Read More
Radharani’s mood is fiery, She doesn’t always accept what Krishna does and She looks like as She is rejecting Him. Sri Radha becomes angry and refuses to see the Lord. Krishna is so much in … Read More
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुज्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥ gurūn ahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣyam apīha loke hatvārtha-kāmāṁs tu gurūn ihaiva bhuñjīya bhogān rudhira-pradigdhān Synonyms gurūn — … Read More
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४५ ॥ yadi mām apratīkāram aśastraṁ śastra-pāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣema-taraṁ bhavet Synonyms yadi — even if; mām — me; apratīkāram — without … Read More
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥ ३२ ॥ त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३३ ॥ मातुलाः … Read More
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥ na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ nimittāni ca paśyāmi viparītāni keśava Synonyms na — nor; ca — … Read More
वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥ २९ ॥ vepathuś ca śarīre me roma-harṣaś ca jāyate gāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate Synonyms vepathuḥ — trembling of the body; ca — … Read More
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ॥ २५ ॥ bhīṣma-droṇa-pramukhataḥ sarveṣāṁ ca mahī-kṣitām uvāca pārtha paśyaitān samavetān kurūn iti Synonyms bhīṣma — Grandfather Bhīṣma; droṇa — the teacher Droṇa; pramukhataḥ — … Read More
Click on the picture The Great Repositories is a department of the Vedic Encyclopedia where you find some of the most important Live Books. This department will keep growing and growing as time passes. … Read More
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः । हृषीकेशं तदा वाक्यमिदमाह महीपते ॥ २० ॥ atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ pravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ hṛṣīkeśaṁ tadā vākyam idam āha mahī-pate atha — … Read More
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥ aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam Synonyms aparyāptam — immeasurable; tat — that; asmākam — of ours; … Read More
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥ bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁ-jayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca Synonyms bhavān — your good self; bhīṣmaḥ — … Read More
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥ yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahā-rathāḥ Synonyms yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — … Read More
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥ paśyaitāṁ pāṇḍu-putrānām ācārya mahatīṁ camūm vyūḍhāṁ drupada-putreṇa tava śiṣyeṇa dhīmatā paśya — behold; etām — this; pāṇḍu-putrānām — of the … Read More
Evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ (Bhagavad-gītā 4.2). This Bhagavad-gītā As It Is is received through this disciplic succession: 1. Kṛṣṇa 2. Brahmā 3. Nārada 4. Vyāsa 5. Madhva 6. Padmanābha 7. Nṛhari 8. Mādhava 9. Akṣobhya … Read More