Srimad-Bhagavatam 1.16.32-33

posted in: English 0

ŚB 1.16.32-33 ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष- कामास्तप: समचरन् भगवत्प्रपन्ना: । सा श्री: स्ववासमरविन्दवनं विहाय यत्पादसौभगमलं भजतेऽनुरक्ता ॥ ३२ ॥ तस्याहमब्जकुलिशाङ्‍कुशकेतुकेतै: श्रीमत्पदैर्भगवत: समलङ्‍कृताङ्गी । त्रीनत्यरोच उपलभ्य ततो विभूतिं लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ ३३ ॥ brahmādayo bahu-tithaṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.22

posted in: English 0

ŚB 1.16.22 किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि । इतस्ततो वाशनपानवास: स्‍नानव्यवायोन्मुखजीवलोकम् ॥ २२ ॥ kiṁ kṣatra-bandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tair avaropitāni itas tato vāśana-pāna-vāsaḥ- snāna-vyavāyonmukha-jīva-lokam Synonyms kim — whether; kṣatra–bandhūn — the unworthy administrators; kalinā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.21

posted in: English 0

ŚB 1.16.21 अरक्ष्यमाणा: स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् । वाचं देवीं ब्रह्मकुले कुकर्म- ण्यब्रह्मण्ये राजकुले कुलाग्रयान् ॥ २१ ॥ arakṣyamāṇāḥ striya urvi bālān śocasy atho puruṣādair ivārtān vācaṁ devīṁ brahma-kule kukarmaṇy abrahmaṇye rāja-kule kulāgryān Synonyms arakṣyamāṇāḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.17

posted in: English 0

ŚB 1.16.17 तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् । नातिदूरे किलाश्चर्यं यदासीत् तन्निबोध मे ॥ १७ ॥ tasyaivaṁ vartamānasya pūrveṣāṁ vṛttim anvaham nātidūre kilāścaryaṁ yad āsīt tan nibodha me Synonyms tasya — of Mahārāja Parīkṣit; evam — thus; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.12

posted in: English 0

ŚB 1.16.12 भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १२ ॥ bhadrāśvaṁ ketumālaṁ ca bhārataṁ cottarān kurūn kimpuruṣādīni varṣāṇi vijitya jagṛhe balim Synonyms bhadrāśvam — Bhadrāśva; ketumālam — Ketumāla; ca … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.9

posted in: English 0

ŚB 1.16.9 मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभि: ॥ ९ ॥ mandasya manda-prajñasya vayo mandāyuṣaś ca vai nidrayā hriyate naktaṁ divā ca vyartha-karmabhiḥ Synonyms mandasya — of the lazy; manda … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.8

posted in: English 0

ŚB 1.16.8 न कश्चिन्म्रियते तावद् यावदास्त इहान्तक: । एतदर्थं हि भगवानाहूत: परमर्षिभि: । अहो नृलोके पीयेत हरिलीलामृतं वच: ॥ ८ ॥ na kaścin mriyate tāvad yāvad āsta ihāntakaḥ etad-arthaṁ hi bhagavān āhūtaḥ paramarṣibhiḥ aho nṛ-loke pīyeta … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.6

posted in: English 0

ŚB 1.16.6 अथवास्य पदाम्भोजमकरन्दलिहां सताम् । किमन्यैरसदालापैरायुषो यदसद्व्यय: ॥ ६ ॥ athavāsya padāmbhoja- makaranda-lihāṁ satām kim anyair asad-ālāpair āyuṣo yad asad-vyayaḥ Synonyms athavā — otherwise; asya — of His (Lord Kṛṣṇa’s); pada–ambhoja — lotus feet; makaranda–lihām … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.39

posted in: English 0

यच्च‍ापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥ yac cāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna na tad asti vinā yat syān mayā bhūtaṁ carācaram Synonyms yat — whatever; ca — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.50

posted in: English 0

ŚB 1.15.50 द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् । वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ ५० ॥ draupadī ca tadājñāya patīnām anapekṣatām vāsudeve bhagavati hy ekānta-matir āpa tam Synonyms draupadī — Draupadī (the wife of the Pāṇḍavas); ca — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.47-48

posted in: English 0

ŚB 1.15.47-48 तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणा: परे । तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ ४७ ॥ अवापुर्दुरवापां ते असद्भ‍िर्विषयात्मभि: । विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ ४८ ॥ tad-dhyānodriktayā bhaktyā viśuddha-dhiṣaṇāḥ pare tasmin nārāyaṇa-pade ekānta-matayo gatim avāpur duravāpāṁ te … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.46

posted in: English 0

ŚB 1.15.46 ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकमात्मन: । मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ ४६ ॥ te sādhu-kṛta-sarvārthā jñātvātyantikam ātmanaḥ manasā dhārayām āsur vaikuṇṭha-caraṇāmbujam Synonyms te — all of them; sādhu–kṛta — having performed everything worthy of a saint; sarva–arthāḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.49

posted in: English 0

ŚB 1.15.49 विदुरोऽपि परित्यज्य प्रभासे देहमात्मन: । कृष्णावेशेन तच्चित्त: पितृभि: स्वक्षयं ययौ ॥ ४९ ॥ viduro ’pi parityajya prabhāse deham ātmanaḥ kṛṣṇāveśena tac-cittaḥ pitṛbhiḥ sva-kṣayaṁ yayau Synonyms viduraḥ — Vidura (the uncle of Mahārāja Yudhiṣṭhira); api … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.43

posted in: English 0

ŚB 1.15.43 चीरवासा निराहारो बद्धवाङ्‍मुक्तमूर्धज: । दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् । अनवेक्षमाणो निरगादश‍ृण्वन्बधिरो यथा ॥ ४३ ॥ cīra-vāsā nirāhāro baddha-vāṅ mukta-mūrdhajaḥ darśayann ātmano rūpaṁ jaḍonmatta-piśācavat anavekṣamāṇo niragād aśṛṇvan badhiro yathā Synonyms cīra–vāsāḥ — accepted torn clothing; nirāhāraḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.40

posted in: English 0

ŚB 1.15.40 विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम् । निर्ममो निरहङ्कार: सञ्छिन्नाशेषबन्धन: ॥ ४० ॥ visṛjya tatra tat sarvaṁ dukūla-valayādikam nirmamo nirahaṅkāraḥ sañchinnāśeṣa-bandhanaḥ Synonyms visṛjya — relinquishing; tatra — all those; tat — that; sarvam — everything; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.37

posted in: English 0

ŚB 1.15.37 युधिष्ठिरस्तत्परिसर्पणं बुध: पुरे च राष्ट्रे च गृहे तथात्मनि । विभाव्य लोभानृतजिह्महिंसना- द्यधर्मचक्रं गमनाय पर्यधात् ॥ ३७ ॥ yudhiṣṭhiras tat parisarpaṇaṁ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani vibhāvya lobhānṛta-jihma-hiṁsanādy- adharma-cakraṁ gamanāya paryadhāt Synonyms yudhiṣṭhiraḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.36

posted in: English 0

ŚB 1.15.36 यदा मुकुन्दो भगवानिमां महीं जहौ स्वतन्वा श्रवणीयसत्कथ: । तदाहरेवाप्रतिबुद्धचेतसा- मभद्रहेतु: कलिरन्ववर्तत ॥ ३६ ॥ yadā mukundo bhagavān imāṁ mahīṁ jahau sva-tanvā śravaṇīya-sat-kathaḥ tadāhar evāpratibuddha-cetasām abhadra-hetuḥ kalir anvavartata Synonyms yadā — when; mukundaḥ — Lord … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.29

posted in: English 0

ŚB 1.15.29 वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा । भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुन: ॥ २९ ॥ vāsudevāṅghry-anudhyāna- paribṛṁhita-raṁhasā bhaktyā nirmathitāśeṣa- kaṣāya-dhiṣaṇo ’rjunaḥ Synonyms vāsudeva–aṅghri — the lotus feet of the Lord; anudhyāna — by constant remembrance; paribṛṁhita — expanded; raṁhasā— with great velocity; … Read More

Share/Cuota/Condividi:
1 281 282 283 284 285 286 287 427