Better chanting in the temple room?
Question Hare Krishna Maharaja. Thank you very much for taking the time to answer our questions. I like to chant my rounds of japa in private. I sing the japa in one of the several rooms … Read More
Content in english
Question Hare Krishna Maharaja. Thank you very much for taking the time to answer our questions. I like to chant my rounds of japa in private. I sing the japa in one of the several rooms … Read More
Śrī brahma-saṁhitā 5.19 tattvāni pūrva-rūḍhāni kāraṇāni parasparam samavāyāprayogāc ca vibhinnāni pṛthak pṛthak cic-chaktyā sajjamāno ‘tha bhagavān ādi-pūruṣaḥ yojayan māyayā devo yoga-nidrām akalpayat Synonyms tattvāni — elements; pūrva–rūḍhāni — previously created; kāraṇāni — causes; parasparam — mutually; … Read More
Śrī brahma-saṁhitā 5.15 vāmāṅgād asṛjad viṣṇuṁ dakṣiṇāṅgāt prajāpatim jyotir-liṅga-mayaṁ śambhuṁ kūrca-deśād avāsṛjat Synonyms vāma–aṅgāt — from His left limb; asṛjat — He created; viṣṇum — Lord Viṣṇu; dakṣiṇa–aṅgāt — from His right limb; prajāpatim — Hiraṇyagarbha … Read More
Skip to main content Bhaktivedanta Vedabase Menu Settings English Sign In Default View Page Info Library » Śrī Caitanya-caritāmṛta » Antya-līlā » CHAPTER TWO CC Antya 2.95 vaiṣṇava hañā yebā śārīraka-bhāṣya śune sevya-sevaka-bhāva chāḍi’ āpanāre ‘īśvara’ … Read More
ŚB 2.6.29 ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिता: ॥ २९ ॥ tatas te bhrātara ime prajānāṁ patayo nava ayajan vyaktam avyaktaṁ puruṣaṁ su-samāhitāḥ Synonyms tataḥ — thereafter; te — your; bhrātaraḥ … Read More
nama om visnu-padaya krsna-presthaya bhu-tale srimate bhaktivedanta-svamin iti namine WORD FOR WORD namah–obeisances; om-address; visnu-padaya–unto him who is at the feet of Lord Visu; krsna-presthaya–who is very dear to Lord Krsna; bhu-tale–on the earth; srimate–all-beautiful; bhakti-vedanta-svamin–A. … Read More
विशिष्ट m. viziSTa peculiar विशिष्ट adj. viziSTa specific विशिष्ट adj. viziSTa particular विशिष्ट adj. viziSTa respectable विशिष्टता f. viziSTatA excellence विशिष्टाभ्यागत m. viziSTAbhyAgata special guest विशिष्टवर्गीयवस्तु n. viziSTavargIyavastu instance [computer] विशिष्टसङ्गणकयन्त्रांश m. … Read More
ŚB 2.6.37 नाहं न यूयं यदृतां गतिं विदु- र्न वामदेव: किमुतापरे सुरा: । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३७ ॥ nāhaṁ na yūyaṁ yad-ṛtāṁ gatiṁ vidur na vāmadevaḥ kim utāpare surāḥ tan-māyayā mohita-buddhayas tv idaṁ … Read More
Separation from Guru The separation that you are feeling on account of my physical absence is a good sign. The more you feel such separation the more you will be situated in Krishna consciousness. Lord Chaitanya … Read More
CHAPTER ELEVEN Lord Kṛṣṇa’s Entrance into Dvārakā Text 1: Sūta Gosvāmī said: Upon reaching the border of His most prosperous metropolis, known as the country of the Ānartas [Dvārakā], the Lord sounded His auspicious conchshell, heralding … Read More
Vadhartham ravanasyeha pravisto manusim tanum/ tadidam nastvayaa kaaryam krtam dharma bhrtaam vara// Nihato raavano raam prahasto divamaakrama/ amogham deva viryam te na te’ Moghaah parakramaah// Dharma is the centre of Hinduism, a necessary condition in furtherance … Read More
Śrī brahma-saṁhitā 5.7 māyayāramamāṇasya na viyogas tayā saha ātmanā ramayā reme tyakta-kālaṁ sisṛkṣayā Synonyms māyayā — with the illusory energy; aramamāṇasya — of Him, who never consorts; na — not; viyogaḥ — complete separation; tayā — … Read More
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिक: । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥ tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna Synonyms tapasvibhyaḥ — than the ascetics; adhikaḥ — greater; yogī — … Read More