Brahma Samhita 13

posted in: English, Area2 0

Śrī brahma-saṁhitā 5.13 tad-roma-bila jāleṣu bījaṁ saṅkarṣaṇasya ca haimāny aṇḍāni jātāni mahā-bhūtāvṛtāni tu Synonyms tat — of Him (Mahā-Viṣṇu); roma–bila–jāleṣu — in the pores of the skin; bījam — the seeds; saṅkarṣaṇasya — of Saṅkarṣaṇa; ca … Read More

Share/Cuota/Condividi:

The holy name of Srimati Radharani

posted in: English, Area2 0

A wonderful pastime from the Puranas related to Radhastami : Today is eight waxing moon circle day of ‘Bhadra’, the name of a Vedic month we, members of the Gaudiya Vaisnava community should feel fortunate to … Read More

Share/Cuota/Condividi:

Brahma Samhita 6

posted in: English, Area2 0

Śrī brahma-saṁhitā 5.6 evaṁ jyotir-mayo devaḥ sad-ānandaḥ parāt paraḥ ātmārāmasya tasyāsti prakṛtyā na samāgamaḥ Synonyms evam — thus; jyotiḥ–mayaḥ — transcendental; devaḥ — the Lord; sat–ānandaḥ — the own Self of eternal ecstasies; parātparaḥ — the … Read More

Share/Cuota/Condividi:

Caturmasya

posted in: Area2, English 0

Today is a very sacred day in our line. Sri Caitanya Mahaprabhu took sannyasa and began to search for his brother, Sri Visvarupa. While searching, He found out on this day that His brother had been … Read More

Share/Cuota/Condividi:

Brahma Samhita 19

posted in: English, Area2 0

Śrī brahma-saṁhitā 5.19 tattvāni pūrva-rūḍhāni kāraṇāni parasparam samavāyāprayogāc ca vibhinnāni pṛthak pṛthak cic-chaktyā sajjamāno ‘tha bhagavān ādi-pūruṣaḥ yojayan māyayā devo yoga-nidrām akalpayat Synonyms tattvāni — elements; pūrva–rūḍhāni — previously created; kāraṇāni — causes; parasparam — mutually; … Read More

Share/Cuota/Condividi:

Brahma Samhita 15

posted in: English, Area2 0

Śrī brahma-saṁhitā 5.15 vāmāṅgād asṛjad viṣṇuṁ dakṣiṇāṅgāt prajāpatim jyotir-liṅga-mayaṁ śambhuṁ kūrca-deśād avāsṛjat Synonyms vāma–aṅgāt — from His left limb; asṛjat — He created; viṣṇum — Lord Viṣṇu; dakṣiṇa–aṅgāt — from His right limb; prajāpatim — Hiraṇyagarbha … Read More

Share/Cuota/Condividi:

The philosophers known as kevalādvaita-vādīs

posted in: Area2, English 0

Skip to main content Bhaktivedanta Vedabase Menu Settings English Sign In Default View Page Info Library » Śrī Caitanya-caritāmṛta » Antya-līlā » CHAPTER TWO CC Antya 2.95 vaiṣṇava hañā yebā śārīraka-bhāṣya śune sevya-sevaka-bhāva chāḍi’ āpanāre ‘īśvara’ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.29

posted in: English, Area2 0

ŚB 2.6.29 ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिता: ॥ २९ ॥ tatas te bhrātara ime prajānāṁ patayo nava ayajan vyaktam avyaktaṁ puruṣaṁ su-samāhitāḥ Synonyms tataḥ — thereafter; te — your; bhrātaraḥ … Read More

Share/Cuota/Condividi:

Srila Prabhupada pranama mantra (English)

posted in: English, Area2, Italiano 0

nama om visnu-padaya krsna-presthaya bhu-tale srimate bhaktivedanta-svamin iti namine WORD FOR WORD namah–obeisances; om-address; visnu-padaya–unto him who is at the feet of Lord Visu; krsna-presthaya–who is very dear to Lord Krsna; bhu-tale–on the earth; srimate–all-beautiful; bhakti-vedanta-svamin–A. … Read More

Share/Cuota/Condividi:

Visista, meaning

posted in: Area2, English 0

विशिष्ट m. viziSTa peculiar विशिष्ट adj. viziSTa specific विशिष्ट adj. viziSTa particular विशिष्ट adj. viziSTa respectable   विशिष्टता f. viziSTatA excellence   विशिष्टाभ्यागत m. viziSTAbhyAgata special guest   विशिष्टवर्गीयवस्तु n. viziSTavargIyavastu instance [computer]   विशिष्टसङ्गणकयन्त्रांश m. … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.37

posted in: English, Area2 0

ŚB 2.6.37 नाहं न यूयं यद‍ृतां गतिं विदु- र्न वामदेव: किमुतापरे सुरा: । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३७ ॥ nāhaṁ na yūyaṁ yad-ṛtāṁ gatiṁ vidur na vāmadevaḥ kim utāpare surāḥ tan-māyayā mohita-buddhayas tv idaṁ … Read More

Share/Cuota/Condividi:

Visistadvaita

posted in: Area2, English 0

Vadhartham ravanasyeha pravisto manusim tanum/ tadidam nastvayaa kaaryam krtam dharma bhrtaam vara// Nihato raavano raam prahasto divamaakrama/ amogham deva viryam te na te’ Moghaah parakramaah// Dharma is the centre of Hinduism, a necessary condition in furtherance … Read More

Share/Cuota/Condividi:
1 102 103 104 105 106 107 108 446