Kim, meaning
#Kim किम् ind. kim what? how? whence? wherefore? why? किम् ind. kim wherefore then? किम् ind. kim what for? किम् indecl. kim whence? किम् indecl. kim why? किम् indecl. kim … Read More
#Kim किम् ind. kim what? how? whence? wherefore? why? किम् ind. kim wherefore then? किम् ind. kim what for? किम् indecl. kim whence? किम् indecl. kim why? किम् indecl. kim … Read More
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥ klaibyaṁ mā sma gamaḥ pārtha naitat tvayy upapadyate kṣudraṁ hṛdaya-daurbalyaṁ tyaktvottiṣṭha paran-tapa Synonyms klaibyam — impotence; mā sma — … Read More
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ३९ ॥ kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ dharme naṣṭe kulaṁ kṛtsnam adharmo ’bhibhavaty uta Synonyms kula-kṣaye — in destroying the family; praṇaśyanti — become vanquished; kula-dharmāḥ … Read More
अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २८ ॥ arjuna uvāca dṛṣṭvemaṁ sva-janaṁ kṛṣṇa yuyutsuṁ samupasthitam sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati Synonyms … Read More
Jaya-nitya-lila-pravishta om Vishnu-pada paramahamsa parivrajakacharya ashtottara-shata Shri Srimad His Divine Grace Srila A. C. Bhaktivedanta Swami Maharaja Prabhupada ki jaya. Jaya om Vishnu-pada paramahamsa parivrajakacharya ashtottara-shata Shri Srimad Bhaktisiddhanta Sarasvati Goswami Maharaja Prabhupada ki jaya. Jaya … Read More
Sunday 26 April 7:00 PM US Eastern Time (New York, Caribbean etc.) 6:00 PM US Central Time (Texas etc.) 4:00 PM US Pacific Time (California etc) It will be easy to determine the … Read More
Bg. 15.6 न तद्भासयते सूर्यो न शशाङ्को न पावक: । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥ na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama Synonyms … Read More
Kṛishṇa usa tres tipos de flautas. Una se llama veṇu, otras se llama muralī y la tercera se llama vaṁśī. Veṇu es muy pequeña, no más de seis pulgadas de largo, con seis agujeros para … Read More
सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥ sañjaya uvāca evam ukto hṛṣīkeśo guḍākeśena bhārata senayor ubhayor madhye sthāpayitvā rathottamam Synonyms sañjayaḥ uvāca — Sañjaya said; evam — thus; … Read More
अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ॥ २१ ॥ कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ २२ ॥ arjuna uvāca senayor ubhayor madhye rathaṁ sthāpaya me ’cyuta yāvad etān nirīkṣe ’haṁ yoddhu-kāmān avasthitān kair mayā … Read More
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥ काश्यश्च परमेष्वास: शिखण्डी च महारथ: । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: ॥ १७ ॥ द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते । सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक्पृथक् ॥ १८ ॥ … Read More
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥ tataḥ śaṅkhāś ca bheryaś ca paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śabdas tumulo ’bhavat Synonyms tataḥ — thereafter; śaṅkhāḥ — conchshells; ca — also; bheryaḥ — … Read More
#Svaira स्वैर adj. svaira wilful स्वैर adj. svaira doing what one likes स्वैर adj. svaira going where one likes स्वैर adj. svaira unrestrained स्वैर adj. svaira independent स्वैर adj. svaira … Read More
ŚB 2.3.20 बिले बतोरुक्रमविक्रमान् ये न शृण्वत: कर्णपुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथा: ॥ २० ॥ bile batorukrama-vikramān ye na śṛṇvataḥ karṇa-puṭe narasya jihvāsatī dārdurikeva sūta na copagāyaty urugāya-gāthāḥ Synonyms bile — snake holes; … Read More