Bhagavad-gita 14.19

posted in: English 0

Bg. 14.19 नान्यं गुणेभ्य: कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भ‍ावं सोऽधिगच्छति ॥ १९ ॥ nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati guṇebhyaś ca paraṁ vetti mad-bhāvaṁ so ’dhigacchati Synonyms na — no; anyam — other; guṇebhyaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.20

posted in: English 0

Bg. 14.20 गुणानेतानतीत्य त्रीन्देही देहसमुद्भ‍वान् । जन्ममृत्युजरादु:खैर्विमुक्तोऽमृतमश्न‍ुते ॥ २० ॥ guṇān etān atītya trīn dehī deha-samudbhavān janma-mṛtyu-jarā-duḥkhair vimukto ’mṛtam aśnute Synonyms guṇān — qualities; etān — all these; atītya — transcending; trīn — three; dehī — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.16

posted in: English 0

Bg. 14.16 कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दु:खमज्ञानं तमस: फलम् ॥ १६ ॥ karmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam rajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ phalam Synonyms karmaṇaḥ — of work; su–kṛtasya — pious; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.17

posted in: English 0

Bg. 14.17 सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥ sattvāt sañjāyate jñānaṁ rajaso lobha eva ca pramāda-mohau tamaso bhavato ’jñānam eva ca Synonyms sattvāt — from the mode of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.18

posted in: English 0

Bg. 14.18 ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसा: । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा: ॥ १८ ॥ ūrdhvaṁ gacchanti sattva-sthā madhye tiṣṭhanti rājasāḥ jaghanya-guṇa-vṛtti-sthā adho gacchanti tāmasāḥ Synonyms ūrdhvam — upwards; gacchanti — go; sattva–sthāḥ — those … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.15

posted in: English 0

Bg. 14.15 रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥ rajasi pralayaṁ gatvā karma-saṅgiṣu jāyate tathā pralīnas tamasi mūḍha-yoniṣu jāyate Synonyms rajasi — in passion; pralayam — dissolution; gatvā — attaining; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.14

posted in: English 0

Bg. 14.14 यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥ yadā sattve pravṛddhe tu pralayaṁ yāti deha-bhṛt tadottama-vidāṁ lokān amalān pratipadyate Synonyms yadā — when; sattve — the mode of goodness; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.12

posted in: English 0

Bg. 14.12 लोभ: प्रवृत्तिरारम्भ: कर्मणामशम: स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥ lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā rajasy etāni jāyante vivṛddhe bharatarṣabha Synonyms lobhaḥ — greed; pravṛttiḥ — activity; ārambhaḥ — endeavor; karmaṇām … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.11

posted in: English 0

Bg. 14.11 सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥ sarva-dvāreṣu dehe ’smin prakāśa upajāyate jñānaṁ yadā tadā vidyād vivṛddhaṁ sattvam ity uta Synonyms sarva–dvāreṣu — in all the gates; dehe asmin … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.9

posted in: English 0

Bg. 14.9 सत्त्वं सुखे सञ्जयति रज: कर्मणि भारत । ज्ञानमावृत्य तु तम: प्रमादे सञ्जयत्युत ॥ ९ ॥ sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta Synonyms sattvam — the mode of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.8

posted in: English 0

Bg. 14.8 तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्‍नाति भारत ॥ ८ ॥ tamas tv ajñāna-jaṁ viddhi mohanaṁ sarva-dehinām pramādālasya-nidrābhis tan nibadhnāti bhārata Synonyms tamaḥ — the mode of ignorance; tu — but; ajñāna–jam — produced of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.7

posted in: English 0

Bg. 14.7 रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भ‍वम् । तन्निबध्‍नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥ rajo rāgātmakaṁ viddhi tṛṣṇā-saṅga-samudbhavam tan nibadhnāti kaunteya karma-saṅgena dehinam Synonyms rajaḥ — the mode of passion; rāga–ātmakam — born of desire or … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.6

posted in: English 0

Bg. 14.6 तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्‍नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥ tatra sattvaṁ nirmalatvāt prakāśakam anāmayam sukha-saṅgena badhnāti jñāna-saṅgena cānagha Synonyms tatra — there; sattvam — the mode of goodness; nirmalatvāt — being purest … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.2

posted in: English 0

  इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥ idaṁ jñānam upāśritya mama sādharmyam āgatāḥ sarge ’pi nopajāyante pralaye na vyathanti ca Synonyms idam — this; jñānam — knowledge; upāśritya … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.13

posted in: English 0

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥ tatraika-sthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā apaśyad deva-devasya śarīre pāṇḍavas tadā Synonyms tatra — there; eka-stham — in one place; jagat — the universe; kṛtsnam — complete; … Read More

Share/Cuota/Condividi:

Asara ecc.

posted in: English 0

आशा f. AzA expectation   आशा f. AzA hope   आशा prep. AzA in view of   अशा prep. azA considering   अशा prep. azA in the light of   आसम् verb Asam I was   … Read More

Share/Cuota/Condividi:

Sadhunigraha

posted in: English 0

साधुनिग्रह adj. sAdhunigraha having a convenient handle

Share/Cuota/Condividi:

Apada

posted in: English 0

आपाद m. ApAda reward   आपाक m. ApAka baking oven   आपाक m. ApAka oven   आपाक m. ApAka film   आपण m. ApaNa market   आपण m. ApaNa store   आपण m. ApaNa shop   … Read More

Share/Cuota/Condividi:

Calita, meaning

posted in: English 0

छलिन् adj. chalin cunning   छलिन् adj. chalin crafty   छलिन् adj. chalin calculating   चली करोति verb calI karoti { calIkR } cause to move   श्रम-चलिष्णुता f. zrama-caliSNutA labour mobility   चलितुम् अशक्तौ सन्तौ … Read More

Share/Cuota/Condividi:

Brahma-saṁhitā – Wikipedia

posted in: English, Area9 0

Brahma Samhita From Wikipedia, the free encyclopedia       Jump to navigationJump to search   Cover of Bhakti Siddhānta Sarasvatī’s translation of the Brahma Saṁhitā (1st edition, 1932). The Brahma Samhita (IAST: Brahma-saṁhitā) is a … Read More

Share/Cuota/Condividi:
1 622 623 624 625 626 627 628 660