Srimad-Bhagavatam 2.5.6
ŚB 2.5.6 नाहं वेद परं ह्यस्मिन्नापरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यत: ॥ ६ ॥ nāhaṁ veda paraṁ hy asmin nāparaṁ na samaṁ vibho nāma-rūpa-guṇair bhāvyaṁ sad-asat kiñcid anyataḥ Synonyms na — do not; aham … Read More