Srimad-Bhagavatam 1.3.21
ŚB 1.3.21 तत: सप्तदशे जात: सत्यवत्यां पराशरात् । चक्रे वेदतरो: शाखा दृष्ट्वा पुंसोऽल्पमेधस: ॥ २१ ॥ tataḥ saptadaśe jātaḥ satyavatyāṁ parāśarāt cakre veda-taroḥ śākhā dṛṣṭvā puṁso ’lpa-medhasaḥ Synonyms tataḥ — thereafter; saptadaśe — in the seventeenth … Read More