Bhagavad-gita 3.43.
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥ evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānam ātmanā jahi śatruṁ mahā-bāho kāma-rūpaṁ durāsadam Synonyms evam — thus; buddheḥ — to intelligence; param — … Read More
Bhagavad-gita 3.40.
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥ indriyāṇi mano buddhir asyādhiṣṭhānam ucyate etair vimohayaty eṣa jñānam āvṛtya dehinam Synonyms indriyāṇi — the senses; manaḥ — the mind; buddhiḥ — the intelligence; asya … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – Glossario
Glossario A acamana: atto di purificazione prima di una cerimonia religiosa. acarya: maestro spirituale. acintya bhedabheda tattva: il principio filosofico dell’uno differenziato. adhikara: la qualifica. Advaita Prabhu: grande maestro apparso al tempo di Caitanya Mahaprabhu. advaya-jnana … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – Samksepa-arcana-paddhati
Il canto dei santi nomi conduce alla perfezione totale, eppure nella propria vita devozionale le diverse attività legate all’arcana sono molto importanti. Al mattino, dopo essersi lavato, il sadhaka dovrebbe sedere su di un asana volgendo … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – 8 / Astama-yama Sadhana Passatempi Notturni
8 / Astama-yama Sadhana Passatempi Notturni Prema-bhajana-Sambhoga (Amore di Devozione) Il nistha, cioè la fede ferma di un devoto che ha raggiunto la perfezione nella devozione pura, fornita di una dipendenza totale da Krsna, è descritta … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – 7 / Saptama-yama Sadhana Bhajana durante la tarda sera
7 / Saptama-yama Sadhana Bhajana durante la tarda sera Vipralambha Prema (l’amore in separazione) Il livello della perfezione, il sintomo interno della devozione è adorare Krsna nel sentimento di separazione (vipralambha) L’amante e l’amata prima … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – 6 / Sastha-yama Sadhana Bhajana durante la sera
6 / Sastha-yama Sadhana Bhajana durante la sera Bhava (l’emozione trascendentale) I sintomi esterni della perfezione li troviamo nei Siksastaka (6): nayanam galad-asru-dharaya vadanam gadgada-ruddhaya gira pulakair nicitam vapuh kada tava nama-grahane bhavisyati (1) O Signore, … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – 5 / Pancama-yama Sadhana Bhajana del pomeriggio
5 / Pancama-yama Sadhana Bhajana del pomeriggio Krsnasakti (l’attaccamento per Krsna) Troviamo la descrizione di un servitore eterno di Krsna che canta il santo nome e come prega nello Siksastaka (5): ayi nanda-tanuja kinkaram patitam … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – 4 / Caturtha-yama Sadhana Bhajana di mezzodì
4 / Caturtha-yama Sadhana Bhajana di mezzodì Ruci-bhajana (il gusto per il Bhajana) Colui che canta i santi nomi non ha altro desiderio oltre la pura devozione a Krsna. Ciò è confermato nei Siksastaka (4) come … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – 3 / Trtiya-yama Sadhana Bhajana prima di mezzogiorno
3 / Trtiya-yama Sadhana Bhajana prima di mezzogiorno Nistha-bhajana (bhajana con fede ferma) Le qualifiche e i processi per l’esecuzione del nama-kirtana sono elencate nei Siksastaka (3) come segue: trnad api sunicena taror iva sahisnuna amanina … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – 2 / Dvitiya-yama Sadhana Bhajana del mattino
2 / Dvitiya-yama Sadhana Bhajana del mattino Sadhu-sange anartha-nivrtti (La rimozione degli Anartha mediante l’associazione dei devoti) Non ci sono momenti favorevoli o sfavorevoli per cantare i santi nomi. Come è spiegato nei Siksastaka (2), i … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – 1 / Prathama-yama Sadhana Bhajana alla fine della notte
1 / Prathama-yama Sadhana Bhajana alla fine della notte Sraddha (la fede) krsna-varnam tvisakrsnam sangopangastra-parsadam yajnaih sankirtana-prayair bhajami kali-pavanam (1) nijatve gaudiyan jagati parigrhya prabhur-iman hare krsnety evam ganana-vidhina kirtayata bhoh iti prayam siksam carana-madhupebhyah … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – Introduzione
Introduzione Cinque delle sessantaquattro attività del servizio di devozione sono particolarmente importanti: l’associazione dei devoti, il canto dei santi nomi, l’ascolto dello Srimad Bhagavatam, vivere a Mathura e adorare la divinità con devozione. Fra queste … Read More
Bhajana Rahasya di Bhaktivinoda Thakura, in Italiano – Prefazione
Sri Bhajana-Rahasya Srila Bhaktivinode Thakura Indice Prefazione Introduzione Cap. 1 – Prathama-yama Sadhana, Bhajana alla fine della notte Cap. 2 – Dvitiya-yama Sadhana, Bhajana del mattino Cap. 3 – Trtiya-yama Sadhana, Bhajana prima di mezzogiorno … Read More
Srimad-Bhagavatam 1.5.37
ŚB 1.5.37 ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नम: सङ्कर्षणाय च ॥ ३७ ॥ oṁ namo bhagavate tubhyaṁ vāsudevāya dhīmahi pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca Synonyms oṁ — the sign of chanting the transcendental glory … Read More
Srimad-Bhagavatam 1.5.32
ŚB 1.5.32 एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥ etat saṁsūcitaṁ brahmaṁs tāpa-traya-cikitsitam yad īśvare bhagavati karma brahmaṇi bhāvitam Synonyms etat — this much; saṁsūcitam — decided by the learned; brahman — … Read More
Srimad-Bhagavatam 1.5.33
ŚB 1.5.33 आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥ āmayo yaś ca bhūtānāṁ jāyate yena suvrata tad eva hy āmayaṁ dravyaṁ na punāti cikitsitam Synonyms āmayaḥ — … Read More
Srimad-Bhagavatam 1.5.27
ŚB 1.5.27 तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम । ययाहमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥ tasmiṁs tadā labdha-rucer mahā-mate priyaśravasy askhalitā matir mama yayāham etat sad-asat sva-māyayā paśye mayi brahmaṇi kalpitaṁ pare Synonyms tasmin — … Read More
Srimad-Bhagavatam 1.5.23
ŚB 1.5.23 अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥ ahaṁ purātīta-bhave ’bhavaṁ mune dāsyās tu kasyāścana veda-vādinām nirūpito bālaka eva yogināṁ śuśrūṣaṇe prāvṛṣi nirvivikṣatām Synonyms aham … Read More