Hariboll
Editing out Srila Prabhupada from ISKCON BY: MAHAVIDYA DAS (ACBSP) Jun 12, 2016 — UK (SUN) — Nope… I must confess… I haven’t read H.H. Bhakti Vikas Swami’s controversial book from cover to … Read More
#guru tattva ———- Forwarded message ——— From: HariKatha Date: Mon, Jan 31, 2022 at 11:10 AM Subject: APPEARANCE DAY OF SRILA BHAKTIVEDANTA NARAYANA GOSVAMI MAHARAJA To: View this email in your browser Sri Srimad Bhaktivedanta Narayana … Read More
questo da dove viene? da filosofia del bhakti yoga?? E’ Dio che crea la jiva? D: E’ inutile, a questo punto, chiedere se i Veda accettino l’esistenza di un qualche Dio. La domanda che … Read More
George Orwell Research Eric Arthur Blair was born in 1903 at Motihari in British-occupied India. While growin up, he attended private schools in Sussex, Wellington and Eton. He worked at the Imperial Indian Police untill 1927 … Read More
CHAPTER EIGHTEEN Mahārāja Parīkṣit Cursed by a Brāhmaṇa Boy Text 1: Śrī Sūta Gosvāmī said: Due to the mercy of the Personality of Godhead, Śrī Kṛṣṇa, who acts wonderfully, Mahārāja Parīkṣit, though struck by the weapon … Read More
ŚB 1.17.43-44 स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् । पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ ४३ ॥ आस्तेऽधुना स राजर्षि: कौरवेन्द्रश्रियोल्लसन् । गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवा: ॥ ४४ ॥ sa eṣa etarhy adhyāsta āsanaṁ pārthivocitam pitāmahenopanyastaṁ rājñāraṇyaṁ vivikṣatā āste ’dhunā … Read More
ŚB 1.17.40 अमूनि पञ्च स्थानानि ह्यधर्मप्रभव: कलि: । औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत् ॥ ४० ॥ amūni pañca sthānāni hy adharma-prabhavaḥ kaliḥ auttareyeṇa dattāni nyavasat tan-nideśa-kṛt Synonyms amūni — all those; pañca — five; sthānāni — places; … Read More
ŚB 1.17.39 पुनश्च याचमानाय जातरूपमदात्प्रभु: । ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ ३९ ॥ punaś ca yācamānāya jāta-rūpam adāt prabhuḥ tato ’nṛtaṁ madaṁ kāmaṁ rajo vairaṁ ca pañcamam Synonyms punaḥ — again; ca — … Read More
ŚB 1.17.36 कलिरुवाच यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया । लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३६ ॥ kalir uvāca yatra kva vātha vatsyāmi sārva-bhauma tavājñayā lakṣaye tatra tatrāpi tvām ātteṣu-śarāsanam Synonyms kaliḥ uvāca — the personality … Read More
ŚB 1.17.34 यस्मिन् हरिर्भगवानिज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति । कामानमोघान् स्थिरजङ्गमाना- मन्तर्बहिर्वायुरिवैष आत्मा ॥ ३४ ॥ yasmin harir bhagavān ijyamāna ijyātma-mūrtir yajatāṁ śaṁ tanoti kāmān amoghān sthira-jaṅgamānām antar bahir vāyur ivaiṣa ātmā Synonyms yasmin — in such … Read More
ŚB 1.17.32 त्वां वर्तमानं नरदेवदेहे- ष्वनुप्रवृत्तोऽयमधर्मपूग: । लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भ: ॥ ३२ ॥ tvāṁ vartamānaṁ nara-deva-deheṣv anupravṛtto ’yam adharma-pūgaḥ lobho ’nṛtaṁ cauryam anāryam aṁho jyeṣṭhā ca māyā kalahaś ca dambhaḥ Synonyms tvām … Read More
ŚB 1.17.30 पतितं पादयोर्वीर: कृपया दीनवत्सल: । शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ॥ ३० ॥ patitaṁ pādayor vīraḥ kṛpayā dīna-vatsalaḥ śaraṇyo nāvadhīc chlokya āha cedaṁ hasann iva Synonyms patitam — fallen; pādayoḥ — at the feet; … Read More
ŚB 1.17.28 इति धर्मं महीं चैव सान्त्वयित्वा महारथ: । निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८ ॥ iti dharmaṁ mahīṁ caiva sāntvayitvā mahā-rathaḥ niśātam ādade khaḍgaṁ kalaye ’dharma-hetave Synonyms iti — thus; dharmam — the personality of religion; … Read More
ŚB 1.17.26 इयं च भूमिर्भगवता न्यासितोरुभरा सती । श्रीमद्भिस्तत्पदन्यासै: सर्वत: कृतकौतुका ॥ २६ ॥ iyaṁ ca bhūmir bhagavatā nyāsitoru-bharā satī śrīmadbhis tat-pada-nyāsaiḥ sarvataḥ kṛta-kautukā Synonyms iyam — this; ca — and; bhūmiḥ — surface of the … Read More
ŚB 1.17.24 तप: शौचं दया सत्यमिति पादा: कृते कृता: । अधर्मांशैस्त्रयो भग्ना: स्मयसङ्गमदैस्तव ॥ २४ ॥ tapaḥ śaucaṁ dayā satyam iti pādāḥ kṛte kṛtāḥ adharmāṁśais trayo bhagnāḥ smaya-saṅga-madais tava Synonyms tapaḥ — austerity; śaucam — cleanliness; … Read More
ŚB 1.17.19 केचिद् विकल्पवसना आहुरात्मानमात्मन: । दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् ॥ १९ ॥ kecid vikalpa-vasanā āhur ātmānam ātmanaḥ daivam anye ’pare karma svabhāvam apare prabhum Synonyms kecit — some of them; vikalpa–vasanāḥ — those who deny … Read More
ŚB 1.17.20 अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चय: । अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २० ॥ apratarkyād anirdeśyād iti keṣv api niścayaḥ atrānurūpaṁ rājarṣe vimṛśa sva-manīṣayā Synonyms apratarkyāt — beyond the power of reasoning; anirdeśyāt — beyond the power … Read More
ŚB 1.17.18 न वयं क्लेशबीजानि यत: स्यु: पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिता: ॥ १८ ॥ na vayaṁ kleśa-bījāni yataḥ syuḥ puruṣarṣabha puruṣaṁ taṁ vijānīmo vākya-bheda-vimohitāḥ Synonyms na — not; vayam — we; kleśa–bījāni — the … Read More
ŚB 1.17.14 जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् । साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४ ॥ jane ’nāgasy aghaṁ yuñjan sarvato ’sya ca mad-bhayam sādhūnāṁ bhadram eva syād asādhu-damane kṛte Synonyms jane — to the living beings; … Read More
ŚB 1.17.12 कोऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद । मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२ ॥ ko ’vṛścat tava pādāṁs trīn saurabheya catuṣ-pada mā bhūvaṁs tvādṛśā rāṣṭre rājñāṁ kṛṣṇānuvartinām Synonyms kaḥ — who is he; avṛścat … Read More