Srimad-Bhagavatam 1.3.44

posted in: English 0

ŚB 1.3.44 तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजस: । अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् । सोऽहं व: श्रावयिष्यामि यथाधीतं यथामति ॥ ४४ ॥ tatra kīrtayato viprā viprarṣer bhūri-tejasaḥ ahaṁ cādhyagamaṁ tatra niviṣṭas tad-anugrahāt so ’haṁ vaḥ śrāvayiṣyāmi yathādhītaṁ yathā-mati … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.43

posted in: English 0

ŚB 1.3.43 कृष्णे स्वधामोपगते धर्मज्ञानादिभि: सह । कलौ नष्टद‍ृशामेष पुराणार्कोऽधुनोदित: ॥ ४३ ॥ kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha kalau naṣṭa-dṛśām eṣa purāṇārko ’dhunoditaḥ Synonyms kṛṣṇe — in Kṛṣṇa’s; sva–dhāma — own abode; upagate — having returned; dharma … Read More

Share/Cuota/Condividi:
1 507 508 509 510 511 512 513 637