Srimad-Bhagavatam 1.7.43

posted in: English 0

ŚB 1.7.43 उवाच चासहन्त्यस्य बन्धनानयनं सती । मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरु: ॥ ४३ ॥ uvāca cāsahanty asya bandhanānayanaṁ satī mucyatāṁ mucyatām eṣa brāhmaṇo nitarāṁ guruḥ Synonyms uvāca — said; ca — and; asahantī — being … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.40

posted in: English 0

ŚB 1.7.40 सूत उवाच एवं परीक्षता धर्मं पार्थ: कृष्णेन चोदित: । नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४० ॥ sūta uvāca evaṁ parīkṣatā dharmaṁ pārthaḥ kṛṣṇena coditaḥ naicchad dhantuṁ guru-sutaṁ yadyapy ātma-hanaṁ mahān Synonyms sūtaḥ — Sūta … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.41

posted in: English 0

ŚB 1.7.41 अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथि: । न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१ ॥ athopetya sva-śibiraṁ govinda-priya-sārathiḥ nyavedayat taṁ priyāyai śocantyā ātma-jān hatān Synonyms atha — thereafter; upetya — having reached; sva — own; śibiram — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.38

posted in: English 0

ŚB 1.7.38 प्रतिश्रुतं च भवता पाञ्चाल्यै श‍ृण्वतो मम । आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८ ॥ pratiśrutaṁ ca bhavatā pāñcālyai śṛṇvato mama āhariṣye śiras tasya yas te mānini putra-hā Synonyms pratiśrutam — it is promised; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.36

posted in: English 0

ŚB 1.7.36 मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६ ॥ mattaṁ pramattam unmattaṁ suptaṁ bālaṁ striyaṁ jaḍam prapannaṁ virathaṁ bhītaṁ na ripuṁ hanti dharma-vit Synonyms mattam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.34

posted in: English 0

ŚB 1.7.34 शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् । प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षण: ॥ ३४ ॥ śibirāya ninīṣantaṁ rajjvā baddhvā ripuṁ balāt prāhārjunaṁ prakupito bhagavān ambujekṣaṇaḥ Synonyms śibirāya — on the way to the military camp; ninīṣantam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.32

posted in: English 0

ŚB 1.7.32 प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम् । मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥ ३२ ॥ prajopadravam ālakṣya loka-vyatikaraṁ ca tam mataṁ ca vāsudevasya sañjahārārjuno dvayam Synonyms prajā — the people in general; upadravam — disturbance; ālakṣya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.29

posted in: English 0

ŚB 1.7.29 सूत उवाच श्रुत्वा भगवता प्रोक्तं फाल्गुन: परवीरहा । स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे ॥ २९ ॥ sūta uvāca śrutvā bhagavatā proktaṁ phālgunaḥ para-vīra-hā spṛṣṭvāpas taṁ parikramya brāhmaṁ brāhmāstraṁ sandadhe Synonyms sūtaḥ — Sūta Gosvāmī; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.28

posted in: English 0

ŚB 1.7.28 न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥ na hy asyānyatamaṁ kiñcid astraṁ pratyavakarśanam jahy astra-teja unnaddham astra-jño hy astra-tejasā Synonyms na — not; hi — certainly; asya — of it; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.24

posted in: English 0

ŚB 1.7.24 स एव जीवलोकस्य मायामोहितचेतस: । विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥ sa eva jīva-lokasya māyā-mohita-cetasaḥ vidhatse svena vīryeṇa śreyo dharmādi-lakṣaṇam Synonyms saḥ — that Transcendence; eva — certainly; jīva–lokasya — of the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.21

posted in: English 0

ŚB 1.7.21 तत: प्रादुष्कृतं तेज: प्रचण्डं सर्वतोदिशम् । प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥ tataḥ prāduṣkṛtaṁ tejaḥ pracaṇḍaṁ sarvato diśam prāṇāpadam abhiprekṣya viṣṇuṁ jiṣṇur uvāca ha Synonyms tataḥ — thereafter; prāduṣkṛtam — disseminated; tejaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.15

posted in: English 0

ŚB 1.7.15 माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदारुदद्वाष्पकलाकुलाक्षी तां सान्‍त्वयन्नाह किरीटमाली ॥ १५ ॥ mātā śiśūnāṁ nidhanaṁ sutānāṁ niśamya ghoraṁ paritapyamānā tadārudad vāṣpa-kalākulākṣī tāṁ sāntvayann āha kirīṭamālī Synonyms mātā — the mother; śiśūnām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.13-14

posted in: English 0

ŚB 1.7.13-14 यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श- भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥ भर्तु: प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद्विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥ yadā mṛdhe kaurava-sṛñjayānāṁ vīreṣv … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.7

posted in: English 0

ŚB 1.7.7 यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंस: शोकमोहभयापहा ॥ ७ ॥ yasyāṁ vai śrūyamāṇāyāṁ kṛṣṇe parama-pūruṣe bhaktir utpadyate puṁsaḥ śoka-moha-bhayāpahā Synonyms yasyām — this Vedic literature; vai — certainly; śrūyamāṇāyām — simply by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.4

posted in: English 0

ŚB 1.7.4 भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले । अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम् ॥ ४ ॥ bhakti-yogena manasi samyak praṇihite ’male apaśyat puruṣaṁ pūrṇaṁ māyāṁ ca tad-apāśrayām Synonyms bhakti — devotional service; yogena — by the process … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.1

posted in: English 0

ŚB 1.7.1 शौनक उवाच निर्गते नारदे सूत भगवान् बादरायण: । श्रुतवांस्तदभिप्रेतं तत: किमकरोद्विभु: ॥ १ ॥ śaunaka uvāca nirgate nārade sūta bhagavān bādarāyaṇaḥ śrutavāṁs tad-abhipretaṁ tataḥ kim akarod vibhuḥ Synonyms śaunakaḥ — Śrī Śaunaka; uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.41.

posted in: English 0

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्न‍न्ति धनञ्जय ॥ ४१ ॥ yoga-sannyasta-karmāṇaṁ jñāna-sañchinna-saṁśayam ātmavantaṁ na karmāṇi nibadhnanti dhanañ-jaya   Synonyms yoga — by devotional service in karma-yoga; sannyasta — one who has renounced; karmāṇam — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.37.

posted in: English 0

यथैधांसि समिद्धोऽग्न‍िर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्न‍िः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥ yathaidhāṁsi samiddho ’gnir bhasma-sāt kurute ’rjuna jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā   Synonyms yathā — just as; edhāṁsi — firewood; samiddhaḥ — blazing; agniḥ — fire; … Read More

Share/Cuota/Condividi:

Lord Nityananda Trayodasi

posted in: Area2, English 0

Lord #Nityananda Trayodasi By Gour Govinda Swami Nitai Guna-Mani amar Srila Locana Dasa Thakura Sri Caitanya Mangala “My Lord Nityananda is the Jewel of all Transcendental Qualities” (1) nitai guna-mani amar, nitai guna-mani aniya premer banya … Read More

Share/Cuota/Condividi:

The appearance day of Lord Nityananda

posted in: Area2, English 0

The appearance day of Lord #Nityananda By HH Bhakti Vigna Vinasa Narasimha Swami Jaya Jaya Sri Caitanya Jaya Nityananda! Jaya Advaitacandra Jaya Gaurabhakta vrnda! So today the auspicious day of the appearance day of Lord Nityananda. … Read More

Share/Cuota/Condividi:
1 507 508 509 510 511 512 513 650