Srimad-Bhagavatam 1.14.42

posted in: English 0

ŚB 1.14.42 कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान्नोत्तमैर्नासमै: पथि ॥ ४२ ॥ kaccit tvaṁ nāgamo ’gamyāṁ gamyāṁ vāsat-kṛtāṁ striyam parājito vātha bhavān nottamair nāsamaiḥ pathi Synonyms kaccit — whether; tvam — yourself; na … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.41

posted in: English 0

ŚB 1.14.41 कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षी: शरणप्रद: ॥ ४१ ॥ kaccit tvaṁ brāhmaṇaṁ bālaṁ gāṁ vṛddhaṁ rogiṇaṁ striyam śaraṇopasṛtaṁ sattvaṁ nātyākṣīḥ śaraṇa-pradaḥ Synonyms kaccit — whether; tvam — yourself; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.34

posted in: English 0

ŚB 1.14.34 भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सल: । कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्‍वृत: ॥ ३४ ॥ bhagavān api govindo brahmaṇyo bhakta-vatsalaḥ kaccit pure sudharmāyāṁ sukham āste suhṛd-vṛtaḥ Synonyms bhagavān — the Personality of Godhead, Kṛṣṇa; api — also; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.32-33

posted in: English 0

ŚB 1.14.32-33 तथैवानुचरा: शौरे: श्रुतदेवोद्धवादय: । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभा: ॥ ३२ ॥ अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रया: । अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदा: ॥ ३३ ॥ tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ sunanda-nanda-śīrṣaṇyā ye cānye sātvatarṣabhāḥ api svasty āsate sarve … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.28-29

posted in: English 0

ŚB 1.14.28-29 कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुज: । हृदीक: ससुतोऽक्रूरो जयन्तगदसारणा: ॥ २८ ॥ आसते कुशलं कच्चिद्ये च शत्रुजिदादय: । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभु: ॥ २९ ॥ kaccid rājāhuko jīvaty asat-putro ’sya cānujaḥ hṛdīkaḥ sasuto ’krūro … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.25

posted in: English 0

ŚB 1.14.25 युधिष्ठिर उवाच कच्चिदानर्तपुर्यां न: स्वजना: सुखमासते । मधुभोजदशार्हार्हसात्वतान्धकवृष्णय: ॥ २५ ॥ yudhiṣṭhira uvāca kaccid ānarta-puryāṁ naḥ sva-janāḥ sukham āsate madhu-bhoja-daśārhārha- sātvatāndhaka-vṛṣṇayaḥ Synonyms yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira said; kaccit — whether; ānarta–puryām — of Dvārakā; … Read More

Share/Cuota/Condividi:
1 510 511 512 513 514 515 516 607