Bhagavad-gita 6.15

posted in: English 0

युञ्जन्नेवं सदात्मानं योगी नियतमानस: । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥ yuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥ śāntiṁ nirvāṇa-paramāṁ mat-saṁsthām adhigacchati Synonyms yuñjan — practicing; evam — as mentioned above; sadā — constantly; ātmānam — body, mind … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.9.

posted in: English 0

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥ suhṛn-mitrāry-udāsīna- madhyastha-dveṣya-bandhuṣu sādhuṣv api ca pāpeṣu sama-buddhir viśiṣyate Synonyms su-hṛt — to well-wishers by nature; mitra — benefactors with affection; ari — enemies; udāsīna — neutrals between … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.8.

posted in: English 0

ज्ञानविज्ञानतृप्‍तात्मा कूटस्थो विजितेन्द्रिय: । युक्त इत्युच्यते योगी समलोष्ट्राश्मकाञ्चन: ॥ ८ ॥ jñāna-vijñāna-tṛptātmā kūṭa-stho vijitendriyaḥ yukta ity ucyate yogī sama-loṣṭrāśma-kāñcanaḥ Synonyms jñāna — by acquired knowledge; vijñāna — and realized knowledge; tṛpta — satisfied; ātmā — a … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.3.

posted in: English 0

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्यतस्यैव शम: कारणमुच्यते ॥ ३ ॥ ārurukṣor muner yogaṁ karma kāraṇam ucyate yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate Synonyms ārurukṣoḥ — who has just begun yoga; muneḥ — of the sage; yogam — … Read More

Share/Cuota/Condividi:

Balarama

posted in: Area2, English 0

Balarama (Sanskrit: बलराम, IAST: Balarāma) is a Hindu god and the elder brother of Krishna. He is particularly significant in the Jagannath tradition, as one of the triad deities.[5] He is also known as Haladhara, Halayudha, … Read More

Share/Cuota/Condividi:

Hariboll

posted in: English 0

The GBC’s Mad-elephant Offence   BY: JAGANNATHA VALLABHA DAS   Jun 20, 2016 — USA (SUN) —   Judging from the usual results of the persecutions we’ve already seen, I get the impression that certain ISKCON … Read More

Share/Cuota/Condividi:

Papamocani Ekadasi

Yudhisthira Maharaja said, “O Supreme Lord, I have heard from You the explanation of Amalaki Ekadasi, which occurs during the light fortnight of the month of Phalguna [February-March], and now I wish to hear about the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.50

posted in: English 0

ŚB 1.8.50 नैनो राज्ञ: प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् । इति मे न तु बोधाय कल्पते शासनं वच: ॥ ५० ॥ naino rājñaḥ prajā-bhartur dharma-yuddhe vadho dviṣām iti me na tu bodhāya kalpate śāsanaṁ vacaḥ Synonyms na — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.48

posted in: English 0

ŚB 1.8.48 अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मन: । पारक्यस्यैव देहस्य बह्‍व्यो मेऽक्षौहिणीर्हता: ॥ ४८ ॥ aho me paśyatājñānaṁ hṛdi rūḍhaṁ durātmanaḥ pārakyasyaiva dehasya bahvyo me ’kṣauhiṇīr hatāḥ Synonyms aho — O; me — my; paśyata … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.47

posted in: English 0

ŚB 1.8.47 आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् । प्राकृतेनात्मना विप्रा: स्‍नेहमोहवशं गत: ॥ ४७ ॥ āha rājā dharma-sutaś cintayan suhṛdāṁ vadham prākṛtenātmanā viprāḥ sneha-moha-vaśaṁ gataḥ Synonyms āha — said; rājā — King Yudhiṣṭhira; dharma–sutaḥ — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.29

posted in: English 0

ŚB 1.8.29 न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् । न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् ॥ २९ ॥ na veda kaścid bhagavaṁś cikīrṣitaṁ tavehamānasya nṛṇāṁ viḍambanam na yasya kaścid dayito ’sti karhicid dveṣyaś ca … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.18

posted in: English 0

ŚB 1.8.18 कुन्त्युवाच नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृते: परम् । अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १८ ॥ kunty uvāca namasye puruṣaṁ tvādyam īśvaraṁ prakṛteḥ param alakṣyaṁ sarva-bhūtānām antar bahir avasthitam Synonyms kuntī uvāca — Śrīmatī Kuntī said; namasye — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.15

posted in: English 0

ŚB 1.8.15 यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् । वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १५ ॥ yadyapy astraṁ brahma-śiras tv amoghaṁ cāpratikriyam vaiṣṇavaṁ teja āsādya samaśāmyad bhṛgūdvaha Synonyms yadyapi — although; astram — weapon; brahma–śiraḥ — supreme; tu … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.25.

posted in: English 0

लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: । छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: ॥ २५ ॥ labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ Synonyms labhante — achieve; brahma-nirvāṇam — liberation in the Supreme; ṛṣayaḥ — those who are active within; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.1

posted in: English 0

ŚB 1.8.1 सूत उवाच अथ ते सम्परेतानां स्वानामुदकमिच्छताम् । दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययु: स्त्रिय: ॥ १ ॥ sūta uvāca atha te samparetānāṁ svānām udakam icchatām dātuṁ sakṛṣṇā gaṅgāyāṁ puraskṛtya yayuḥ striyaḥ Synonyms sūtaḥ uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.26.

posted in: English 0

कामक्रोधविमुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥ kāma-krodha-vimuktānāṁ yatīnāṁ yata-cetasām abhito brahma-nirvāṇaṁ vartate viditātmanām Synonyms kāma — from desires; krodha — and anger; vimuktānām — of those who are liberated; yatīnām — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.22

posted in: English 0

ये हि संस्पर्शजा भोगा दु:खयोनय एव ते । आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: ॥ २२ ॥ ye hi saṁsparśa-jā bhogā duḥkha-yonaya eva te ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ Synonyms ye — those; hi — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.15.

posted in: English, Area2 0

नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव: ॥ १५ ॥   nādatte kasyacit pāpaṁ na caiva sukṛtaṁ vibhuḥ ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ Synonyms na — never; ādatte — accepts; kasyacit … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.13.

posted in: English, Area2 0

  सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥   sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśī nava-dvāre pure dehī naiva kurvan na kārayan   Synonyms sarva — all; karmāṇi — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.11.

posted in: English 0

  कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म‍श‍ुद्धये ॥ ११ ॥ kāyena manasā buddhyā kevalair indriyair api yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śuddhaye   Synonyms kāyena — with the body; manasā — with the … Read More

Share/Cuota/Condividi:
1 482 483 484 485 486 487 488 649