teṣām evānukampārtham – Bhagavad-gita 10.11 – catuh sloki 4
Bhagavad-gita 10.11 तेषामेवानुकम्पार्थमहमज्ञानजं तम: । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥ teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā Synonyms teṣām — for them; eva — certainly; anukampā-artham — to show special mercy; … Read More