Srimad-Bhagavatam 2.2.10
ŚB 2.2.10 उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् । श्रीलक्षणं कौस्तुभरत्नकन्धर- मम्लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥ unnidra-hṛt-paṅkaja-karṇikālaye yogeśvarāsthāpita-pāda-pallavam śrī-lakṣaṇaṁ kaustubha-ratna-kandharam amlāna-lakṣmyā vana-mālayācitam Synonyms unnidra — blooming; hṛt — heart; paṅkaja — lotus flower; karṇikā–ālaye — on the surface of the … Read More