Dadhica (Dadhici)
A famous sage. Mention is made in Maha-bharata, Salya Parva, Chapter 51, Stanza 83, that this hermit was the son of the great hermit Bhrgu, and that he was made of the essences of the … Read More
A famous sage. Mention is made in Maha-bharata, Salya Parva, Chapter 51, Stanza 83, that this hermit was the son of the great hermit Bhrgu, and that he was made of the essences of the … Read More
#BG 2.29 आश्चर्यवत्पश्यति कश्चिदेन – माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥ āścarya-vat paśyati kaścid enam āścarya-vad vadati tathaiva cānyaḥ āścarya-vac cainam anyaḥ śṛṇoti śrutvāpy enaṁ … Read More
#BG 2.27 जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥ jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi … Read More
#BG 2.22 वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥ २२ ॥ vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāny … Read More
A bird with beautiful feathers. सुपर्ण adj. suparNa having beautiful leaves सुपर्ण adj. suparNa having beautiful wings सुपर्णा f. suparNA mother of garuDa सुपर्णा f. suparNA pool with plenty of lotuses … Read More
#Pinaki: Another name for Siva, meaning He who hollds the bow called #Pinaka. Pinaka was formerly the three-forked spike of Siva. Once it fell down from the hands of Siva and on falling down took the … Read More
#BG 2.20 न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥ na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā … Read More
Ananga Manjari es la hija de Sri Vrishabhanu Maharaj y Kirtida devi, y la hermana menor de Vrindavaneshwari Srimati Radhika. Como sugiere su nombre “Ananga”, que significa cupido, ella es la encarnación de la exquisita belleza … Read More
#BG 2.17 अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥ avināśi tu tad viddhi yena sarvam idaṁ tatam vināśam avyayasyāsya na kaścit kartum arhati avināśi — imperishable; tu … Read More
Este documento ha sido traducido del inglés con Google translate y no ha sido editado. Por lo tanto, es posible que haya errores. Para cualquier aclaración, contáctenos. El Dios que ilumina los mundos. 1) Nacimiento. Se … Read More
#BG 2.15 यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥ yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate yam — one to whom; … Read More
“Oh, ¿por qué mientras se canta Hare Krishna …?” #Bhaktivinoda Thakura (estribillo) keno hare krishna nam hari bolemano pran kande na keno — ¿por qué ?; hare krishna nam — los nombres Hare Krishna; hari bole … Read More
#BG 2.12 न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव नभविष्यामः सर्वे वयमतः परम् ॥ १२ ॥ na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam … Read More
श्री भगवानुवाच अशोच्यनन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥ śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ śrī–bhagavān uvāca — the Supreme Personality of Godhead … Read More