Suparna, meaning
A bird with beautiful feathers. सुपर्ण adj. suparNa having beautiful leaves सुपर्ण adj. suparNa having beautiful wings सुपर्णा f. suparNA mother of garuDa सुपर्णा f. suparNA pool with plenty of lotuses … Read More
Pinaki (Pinaka)
#Pinaki: Another name for Siva, meaning He who hollds the bow called #Pinaka. Pinaka was formerly the three-forked spike of Siva. Once it fell down from the hands of Siva and on falling down took the … Read More
Bhagavad-gita 2.20 – na jāyate mriyate vā kadācin
#BG 2.20 न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥ na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā … Read More
Ananga Manjari, la hermana de Srimati Radharani
Ananga Manjari es la hija de Sri Vrishabhanu Maharaj y Kirtida devi, y la hermana menor de Vrindavaneshwari Srimati Radhika. Como sugiere su nombre “Ananga”, que significa cupido, ella es la encarnación de la exquisita belleza … Read More
Bhagavad-gita 2.17 – avināśi tu tad viddhi
#BG 2.17 अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥ avināśi tu tad viddhi yena sarvam idaṁ tatam vināśam avyayasyāsya na kaścit kartum arhati avināśi — imperishable; tu … Read More
Surya, el dios del sol
Este documento ha sido traducido del inglés con Google translate y no ha sido editado. Por lo tanto, es posible que haya errores. Para cualquier aclaración, contáctenos. El Dios que ilumina los mundos. 1) Nacimiento. Se … Read More
Bhagavad-gita 2.15 – yaṁ hi na vyathayanty ete
#BG 2.15 यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥ yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate yam — one to whom; … Read More
Keno Hare Krishna Nam – “Oh, ¿por qué mientras se canta Hare Krishna …?”
“Oh, ¿por qué mientras se canta Hare Krishna …?” #Bhaktivinoda Thakura (estribillo) keno hare krishna nam hari bolemano pran kande na keno — ¿por qué ?; hare krishna nam — los nombres Hare Krishna; hari bole … Read More
Bhagavad-gita 2.12 – na tv evāhaṁ jātu nāsaṁ
#BG 2.12 न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव नभविष्यामः सर्वे वयमतः परम् ॥ १२ ॥ na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam … Read More
Bhagavad-gita 2.11 – śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ
श्री भगवानुवाच अशोच्यनन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥ śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ śrī–bhagavān uvāca — the Supreme Personality of Godhead … Read More
Bhagavad-gita 2.7 – kārpaṇya-doṣopahata-svabhāvaḥ
#BG 2.7 कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥ kārpaṇya-doṣopahata-svabhāvaḥ pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ yac chreyaḥ syān niścitaṁ brūhi tan me śiṣyas te ’haṁ śādhi … Read More
Bhagavad-gita 2.4 – arjuna uvāca kathaṁ bhīṣmam ahaṁ saṅkhye
अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥ arjuna uvāca kathaṁ bhīṣmam ahaṁ saṅkhye droṇaṁ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana arjunaḥ uvāca — Arjuna said; … Read More
Bhagavad-gita 2.1 – sañjaya uvāca taṁ tathā kṛpayāviṣṭam
सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ sañjaya uvāca taṁ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ sañjayaḥ uvāca — Sañjaya said; tam — unto Arjuna; tathā … Read More