Bhagavad-gita 2.64 – rāga-dveṣa-vimuktais tu
#BG 2.64 रागद्वेषविमुक्तैस्तु विषयनिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥ rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran ātma-vaśyair vidheyātmā prasādam adhigacchati rāga — attachment; dveṣa — and detachment; vimuktaiḥ — by one who has become … Read More