Bhagavad-gita 3.27 – prakṛteḥ kriyamāṇāni
#BG 3.27 प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७ ॥ prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ahaṅkāra-vimūḍhātmā kartāham iti manyate prakṛteḥ — of material nature; kriyamāṇāni — being done; guṇaiḥ … Read More
Bhagavad-gita 3.26 – na buddhi-bhedaṁ janayed
#BG 3.26 न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥ na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran na — not; buddhi–bhedam — disruption of intelligence; janayet … Read More
Bhagavad-gita 3.23 – yadi hy ahaṁ na varteyaṁ
#BG 3.23 यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥ yadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ yadi … Read More
Bhagavad-gita 3.22 – na me pārthāsti kartavyaṁ
#BG 3.22 न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥ na me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana nānavāptam avāptavyaṁ varta eva ca karmaṇi na … Read More
In the meantime, Kṛṣṇa engaged in the pastime of offering Khāṇḍava Forest
In the meantime, Kṛṣṇa engaged in the pastime of offering Khāṇḍava Forest, which belonged to King Indra. Kṛṣṇa wanted to give it to Agni, the fire-god. Khāṇḍava Forest contained many varieties of drugs, and Agni required … Read More
Active Listening
Active Listening Adapted, with permission, from The Art of Teaching, by HG Bhurijana Prabhu Who Owns the Problem? The first step in trying to solve a problem is to identify who owns … Read More
Acara, meaning
अचरा acarA adj. immovable अचर acara adj. immovable अचर acara adj. impassable आचार AcAra m. conduct आचार AcAra m. traditional or immemorial usage आचार AcAra m. guideline आचार AcAra m. rule or line आचार AcAra … Read More
The Glories of Brahmacarya
By Tamohara dasa I have seen time and again how devotees who have undergone brahmacari training, and who later take up the reins of householder life, enter the workplace with skills far above those of … Read More