What is the devotee’s resolve regarding items favorable to his devotional service? – Bhaktivinoda Thakura
I will surely execute with utmost care those activities favorable to Your pure devotional service. I will feel fondness for those things in this world that are conducive to devotional service, and with my senses, I … Read More
Bhagavad-gita 2.50 – buddhi-yukto jahātīha
#BG 2.50 बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥ buddhi-yukto jahātīha ubhe sukṛta-duṣkṛte tasmād yogāya yujyasva yogaḥ karmasu kauśalam buddhi–yuktaḥ — one who is engaged in devotional … Read More
Bhagavad-gita 2.49 – dūreṇa hy avaraṁ karma
#BG 2.49 दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥ dūreṇa hy avaraṁ karma buddhi-yogād dhanañ-jaya buddhau śaranam anviccha kṛpaṇāḥ phala-hetavaḥ dūreṇa — discard it at a long … Read More
Bhagavad-gita 2.45 – trai-guṇya-viṣayā vedā
#BG 2.45 त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥ trai-guṇya-viṣayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān trai–guṇya — pertaining to the three modes of material nature; viṣayāḥ … Read More
Bhagavad-gita 2.44 – bhogaiśvarya-prasaktānāṁ
#BG 2.44 भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥ bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate bhoga — to material enjoyment; aiśvarya — and opulence; prasaktānām — for … Read More
Bhagavad-gita 2.41 – vyavasāyātmikā buddhir
#BG 2.41 व्यवसायात्मिका बुद्धिरेकेह कुरूनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥ vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām vyavasāya–ātmikā — resolute in Kṛṣṇa consciousness; buddhiḥ — intelligence; ekā … Read More
Sesa (Shesha) – Ananta
Sesa (Shesha) – Ananta (i) Ananta is the reposing bed of Visnu. It is this Ananta who dislodged Mandara mountain at the time of Ksirabdhi mathana (churning of the ocean of milk) (M.B. fldi Parva, Chapter … Read More
Sesa (Shesha) 2
In Hindu (post-Vedic) tradition, Shesha (IAST: Śeṣa, Devanagari: शेष), also known as Sheshanaga (IAST: Śeṣanāga, Devanagari: शेषनाग) or Adishesha (IAST: Ādi Śeṣa, Devanāgarī: आदिशेष) is the king of all Nagas (serpent deities), one of the … Read More
Bhagavad-gita 2.39 – eṣā te ’bhihitā sāṅkhye
#BG 2.39 एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥ eṣā te ’bhihitā sāṅkhye buddhir yoge tv imāṁ śṛṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi … Read More
Bhagavad-gita 2.35 – bhayād raṇād uparataṁ
#BG 2.35 भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥ bhayād raṇād uparataṁ maṁsyante tvāṁ mahā-rathāḥ yeṣāṁ ca tvaṁ bahu-mato bhūtvā yāsyasi lāghavam bhayāt — out … Read More
Kusa grass (Kusha)
Kusha plant was mentioned in the Rig Veda for use in sacred ceremonies and also as a seat for priests and the gods. It is also specifically recommended by Lord Krishna in the Bhagavad Gita as … Read More
