Varahadeva’s Appearance Day

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Nityananda Appearance Day

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 2.45.

posted in: English 0

  त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥ trai-guṇya-viṣayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān Synonyms trai-guṇya — pertaining to the three modes of material nature; viṣayāḥ — on the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.42-43.

posted in: English 0

  यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥ yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ kāmātmānaḥ svarga-parā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.36.

posted in: English 0

  अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥ ३६ ॥ avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu kim Synonyms avācya — unkind; vādān — fabricated words; ca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.34.

posted in: English 0

  अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥ akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām sambhāvitasya cākīrtir maraṇād atiricyate Synonyms akīrtim — infamy; ca — also; api — over and above; bhūtāni — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.31.

posted in: English 0

  स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥ sva-dharmam api cāvekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate Synonyms sva-dharmam — one’s own religious principles; api — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.30.

posted in: English 0

  देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥ dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi Synonyms dehī — the owner of the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.27.

posted in: English 0

  जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥ jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi Synonyms jātasya — of one … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.25.

posted in: English 0

  अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥   avyakto ’yam acintyo ’yam avikāryo ’yam ucyate tasmād evaṁ viditvainaṁ nānuśocitum arhasi Synonyms avyaktaḥ — invisible; ayam — this soul; acintyaḥ — inconceivable; ayam — this … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.2

posted in: English 0

ŚB 1.2.2 सूत उवाच यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदु- स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥ sūta uvāca yaṁ pravrajantam anupetam apeta-kṛtyaṁ dvaipāyano viraha-kātara ājuhāva putreti tan-mayatayā taravo ’bhinedus taṁ sarva-bhūta-hṛdayaṁ munim ānato … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.1 iti sampraśna-saṁhṛṣṭo

posted in: English 0

#SB 1.2.1   व्यास उवाच इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणि: । प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥ १ ॥   vyāsa uvāca iti sampraśna-saṁhṛṣṭo viprāṇāṁ raumaharṣaṇiḥ pratipūjya vacas teṣāṁ pravaktum upacakrame   vyāsaḥ uvāca — Vyāsa said; iti — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2. verses in english only

posted in: English 0

CHAPTER TWO Divinity and Divine Service Text 1: Ugraśravā [Sūta Gosvāmī], the son of Romaharṣaṇa, being fully satisfied by the perfect questions of the brāhmaṇas, thanked them and thus attempted to reply. Text 2: Śrīla Sūta … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.18

posted in: English 0

B 1.1.18 अथाख्याहिहरेर्धीमन्नवतारकथा: शुभा: । लीला विदधत: स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥ athākhyāhi harer dhīmann avatāra-kathāḥ śubhāḥ līlā vidadhataḥ svairam īśvarasyātma-māyayā Synonyms atha — therefore; ākhyāhi — describe; hareḥ — of the Lord; dhīman — O sagacious … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.15. yat-pāda-saṁśrayāḥ sūta

posted in: English 0

ŚB 1.1.15 यत्पादसंश्रया: सूत मुनय: प्रशमायना: । सद्य: पुनन्त्युपस्पृष्टा: स्वर्धुन्यापोऽनुसेवया ॥ १५ ॥ yat-pāda-saṁśrayāḥ sūta munayaḥ praśamāyanāḥ sadyaḥ punanty upaspṛṣṭāḥ svardhuny-āpo ’nusevayā     yat — whose; pāda — lotus feet; saṁśrayāḥ — those who have … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.6. tvayā khalu purāṇāni setihāsāni cānagha

posted in: English 0

  ŚB 1.1.6 त्वया खलु पुराणानि सेतिहासानि चानघ । आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥ ६ ॥   ṛṣaya ūcuḥ tvayā khalu purāṇāni setihāsāni cānagha ākhyātāny apy adhītāni dharma-śāstrāṇi yāny uta   Synonyms ṛṣayaḥ — the sages; ūcuḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.2. dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁ

posted in: English 0

  #SB 1.1.2   धर्म: प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वर: सद्यो हृद्यवरुध्यतेऽत्र कृतिभि: शुश्रूषुभिस्तत्क्षणात् ॥ २ ॥   dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁ vedyaṁ vāstavam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam, Canto 1.1.1

posted in: English 0

ŚB 1.1.1 ॐ नमो भगवते वासुदेवाय जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञ: स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरय: । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥ oṁ namo bhagavate vāsudevāya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.3 nigama-kalpa-taror galitaṁ phalaṁ

posted in: English 0

  #SB 1.1.3   निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुका: ॥ ३ ॥   nigama-kalpa-taror galitaṁ phalaṁ śuka-mukhād amṛta-drava-saṁyutam pibata bhāgavataṁ rasam ālayam muhur aho rasikā bhuvi bhāvukāḥ   nigama — … Read More

Share/Cuota/Condividi:
1 358 359 360 361 362 363 364 460