The Nectar of Devotion – Introduction

posted in: English 0

Introduction Invoking auspiciousness: Lord Śrī Kṛṣṇa is the Supreme Personality of Godhead, the cause of all causes, the reservoir of all rasas, or relationships, which are called neutrality (passive adoration), servitorship, friendship, parenthood, conjugal love, comedy, … Read More

Share/Cuota/Condividi:

The Nectar of Devotion – Preface

posted in: English 0

Preface The Nectar of Devotion is a summary study of Bhakti-rasāmṛta-sindhu, which was written in Sanskrit by Śrīla Rūpa Gosvāmī Prabhupāda. He was the chief of the six Gosvāmīs, who were the direct disciples of Lord … Read More

Share/Cuota/Condividi:

The Nectar of Devotion – To the six Gosvamis of Vrindavana

posted in: English 0

To the six Gosvamis of Vrindavana nānā-śāstra-vicāraṇaika-nipuṇau sad-dharma-saṁsthāpakau lokānāṁ hita-kāriṇau tri-bhuvane mānyau śaraṇyākarau rādhā-kṛṣṇa-padāravinda-bhajanānandena mattālikau vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau “I offer my respectful obeisances unto the six Gosvāmīs, namely, Śrī Sanātana Gosvāmī, Śrī Rūpa Gosvāmī, Śrī … Read More

Share/Cuota/Condividi:

WHy no AdvAncement?

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Nāma-tattva dArsHAn tHrougH cHAnting

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 18.70

posted in: English 0

Bg. 18.70 अध्येष्यते च य इमं धर्म्यं संवादमावयो: । ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥ ७० ॥ adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādam āvayoḥ jñāna-yajñena tenāham iṣṭaḥ syām iti me matiḥ Synonyms adhyeṣyate — will study; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.67

posted in: English 0

Bg. 18.67 इदं ते नातपस्काय नाभक्ताय कदाचन । न चाश‍ुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६७ ॥ idaṁ te nātapaskāya nābhaktāya kadācana na cāśuśrūṣave vācyaṁ na ca māṁ yo ’bhyasūyati Synonyms idam — this; te … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.64

posted in: English 0

Bg. 18.64 सर्वगुह्यतमं भूय: श‍ृणु मे परमं वच: । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६४ ॥ sarva-guhyatamaṁ bhūyaḥ śṛṇu me paramaṁ vacaḥ iṣṭo ’si me dṛḍham iti tato vakṣyāmi te hitam Synonyms sarva–guhya–tamam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.62

posted in: English 0

Bg. 18.62 तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥ tam eva śaraṇaṁ gaccha sarva-bhāvena bhārata tat-prasādāt parāṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam Synonyms tam — unto Him; eva — certainly; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.58

posted in: English 0

Bg. 18.58 मच्च‍ित्त: सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्‍क्ष्यसि ॥ ५८ ॥ mac-cittaḥ sarva-durgāṇi mat-prasādāt tariṣyasi atha cet tvam ahaṅkārān na śroṣyasi vinaṅkṣyasi Synonyms mat — of Me; cittaḥ — being in consciousness; sarva — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.55

posted in: English 0

Bg. 18.55 भक्त्य‍ा मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ ५५ ॥ bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ tato māṁ tattvato jñātvā viśate tad-anantaram Synonyms bhaktyā — by pure devotional service; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.48

posted in: English 0

Bg. 18.48 सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्न‍िरिवावृता: ॥ ४८ ॥ saha-jaṁ karma kaunteya sa-doṣam api na tyajet sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ Synonyms saha–jam — born simultaneously; karma — work; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.46

posted in: English 0

Bg. 18.46 यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: ॥ ४६ ॥ yataḥ pravṛttir bhūtānāṁ yena sarvam idaṁ tatam sva-karmaṇā tam abhyarcya siddhiṁ vindati mānavaḥ Synonyms yataḥ — from whom; pravṛttiḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.45

posted in: English 0

Bg. 18.45 स्वे स्वे कर्मण्यभिरत: संसिद्धिं लभते नर स्वकर्मनिरत: सिद्धिं यथा विन्दति तच्‍छृणु ॥ ४५ ॥ sve sve karmaṇy abhirataḥ saṁsiddhiṁ labhate naraḥ sva-karma-nirataḥ siddhiṁ yathā vindati tac chṛṇu Synonyms sve sve — each his own; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.41

posted in: English 0

Bg. 18.41 ब्राह्मणक्षत्रियविशां श‍ूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै: ॥ ४१ ॥ brāhmaṇa-kṣatriya-viśāṁ śūdrāṇāṁ ca paran-tapa karmāṇi pravibhaktāni svabhāva-prabhavair guṇaiḥ Synonyms brāhmaṇa — of the brāhmaṇas; kṣatriya — the kṣatriyas; viśām — and the vaiśyas; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.40

posted in: English 0

Bg. 18.40 न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुन: । सत्त्वं प्रकृतिजैर्मुक्तं यदेभि: स्यात्‍त्रिभिर्गुणै: ॥ ४० ॥ na tad asti pṛthivyāṁ vā divi deveṣu vā punaḥ sattvaṁ prakṛti-jair muktaṁ yad ebhiḥ syāt tribhir guṇaiḥ Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.39

posted in: English 0

Bg. 18.39 यदग्रे चानुबन्धे च सुखं मोहनमात्मन: । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥ yad agre cānubandhe ca sukhaṁ mohanam ātmanaḥ nidrālasya-pramādotthaṁ tat tāmasam udāhṛtam Synonyms yat — that which; agre — in the beginning; ca — … Read More

Share/Cuota/Condividi:
1 361 362 363 364 365 366 367 458