#khaga A bird, moving in the air

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 15.14

posted in: English 0

Bg. 15.14 अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: । प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् ॥ १४ ॥ ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham Synonyms aham — I; vaiśvānaraḥ — My plenary portion as the digesting … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.13

posted in: English 0

Bg. 15.13 गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक: ॥ १३ ॥ gām āviśya ca bhūtāni dhārayāmy aham ojasā puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ Synonyms gām — the planets; āviśya — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.19. sa ghoṣo dhārtarāṣṭrāṇāṁ

posted in: English 0

  स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १९ ॥ sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat nabhaś ca pṛthivīṁ caiva tumulo ’bhyanunādayan   saḥ — that; ghoṣaḥ — vibration; dhārtarāṣṭrāṇām — of the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.24

posted in: English 0

ŚB 2.3.24 तदश्मसारं हृदयं बतेदं यद् गृह्यमाणैर्हरिनामधेयै: । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्ष: ॥ २४ ॥ tad aśma-sāraṁ hṛdayaṁ batedaṁ yad gṛhyamāṇair hari-nāma-dheyaiḥ na vikriyetātha yadā vikāro netre jalaṁ gātra-ruheṣu harṣaḥ Synonyms tat … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.23

posted in: English 0

ŚB 2.3.23 जीवञ्छवो भागवताङ्‌घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु । श्रीविष्णुपद्या मनुजस्तुलस्या: श्वसञ्छवो यस्तु न वेद गन्धम् ॥ २३ ॥ jīvañ chavo bhāgavatāṅghri-reṇuṁ na jātu martyo ’bhilabheta yas tu śrī-viṣṇu-padyā manujas tulasyāḥ śvasañ chavo yas tu na veda … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.19

posted in: English 0

ŚB 2.3.19 श्वविड्‍वराहोष्ट्रखरै: संस्तुत: पुरुष: पशु: । न यत्कर्णपथोपेतो जातु नाम गदाग्रज: ॥ १९ ॥ śva-viḍ-varāhoṣṭra-kharaiḥ saṁstutaḥ puruṣaḥ paśuḥ na yat-karṇa-pathopeto jātu nāma gadāgrajaḥ Synonyms śva — a dog; viṭ–varāha — the village hog who eats … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.13

posted in: English 0

ŚB 2.3.13 शौनक उवाच इत्यभिव्याहृतं राजा निशम्य भरतर्षभ: । किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम् ॥ १३ ॥ śaunaka uvāca ity abhivyāhṛtaṁ rājā niśamya bharatarṣabhaḥ kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṁ kavim Synonyms śaunakaḥ uvāca — Śaunaka said; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.1

posted in: English 0

ŚB 2.3.1 श्री शुक उवाच एवमेतन्निगदितं पृष्टवान् यद्भवान् मम । नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ १ ॥ śrī-śuka uvāca evam etan nigaditaṁ pṛṣṭavān yad bhavān mama nṛṇāṁ yan mriyamāṇānāṁ manuṣyeṣu manīṣiṇām Synonyms śrī–śukaḥ uvāca — Śrī … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.2-7

posted in: English 0

ŚB 2.3.2-7 ब्रह्मवर्चसकामस्तु यजेत ब्रह्मण: पतिम् । इन्द्रमिन्द्रियकामस्तु प्रजाकाम: प्रजापतीन् ॥ २ ॥ देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् । वसुकामो वसून रुद्रान् वीर्यकामोऽथ वीर्यवान् ॥ ३ ॥ अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदिते:सुतान् । विश्वान्देवान् राज्यकाम: साध्यान्संसाधको विशाम् ॥ ४ … Read More

Share/Cuota/Condividi:

Aparena

posted in: English 0

#aparena अपरेखण n. aparekhaNa cross out [with a line or lines]   अपरेण ind. apareNa behind   अपरेण ind. apareNa west   अपरेण ind. apareNa to the west of   अपरेद्युः indecl. aparedyuH on the following … Read More

Share/Cuota/Condividi:

Caitanya Caritamrita 1.1.1. (Adi-lila)

posted in: English 0

CC Ādi 1.1 বন্দে গুরূনীশভক্তানীশমীশাবতারকান্‌ । তৎপ্রকাশাংশ্চ তচ্ছক্তীঃ কৃষ্ণচৈতন্যসংজ্ঞকম্‌ ॥ ১ ॥ vande gurūn īśa-bhaktān īśam īśāvatārakān tat-prakāśāṁś ca tac-chaktīḥ kṛṣṇa-caitanya-saṁjñakam Synonyms vande — I offer respectful obeisances; gurūn — unto the spiritual masters; īśa–bhaktān — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.22-25

posted in: English 0

Bg. 14.22-25 श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्‍क्षति ॥ २२ ॥ उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ २३ ॥ समदु:खसुख: स्वस्थ: समलोष्टाश्मकाञ्चन: … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.13

posted in: English 0

Bg. 14.13 अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥ aprakāśo ’pravṛttiś ca pramādo moha eva ca tamasy etāni jāyante vivṛddhe kuru-nandana Synonyms aprakāśaḥ — darkness; apravṛttiḥ — inactivity; ca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.5

posted in: English 0

Bg. 14.5 सत्त्वं रजस्तम इति गुणा: प्रकृतिसम्भवा: । निबध्‍नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥ sattvaṁ rajas tama iti guṇāḥ prakṛti-sambhavāḥ nibadhnanti mahā-bāho dehe dehinam avyayam Synonyms sattvam — the mode of goodness; rajaḥ — the … Read More

Share/Cuota/Condividi:

Teachings of Lord Caitanya: Introduction

posted in: English 0

  Introduction Originally delivered as five morning lectures on Caitanya-caritāmṛta – the authoritative biography of Lord Caitanya Mahāprabhu, by Kṛṣṇadāsa Kavirāja Gosvāmī – before the International Society for Krishna Consciousness, New York City, April 10–14, 1967. … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.41

posted in: English 0

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसम्भवम् ॥ ४१ ॥ yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā tat tad evāvagaccha tvaṁ mama tejo-’ṁśa-sambhavam Synonyms yat yat — whatever; vibhūti — opulences; mat — having; … Read More

Share/Cuota/Condividi:
1 364 365 366 367 368 369 370 458