Srimad-Bhagavatam 1.9.38
ŚB 1.9.38 शितविशिखहतो विशीर्णदंश: क्षतजपरिप्लुत आततायिनो मे । प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्द: ॥ ३८ ॥ śita-viśikha-hato viśīrṇa-daṁśaḥ kṣataja-paripluta ātatāyino me prasabham abhisasāra mad-vadhārthaṁ sa bhavatu me bhagavān gatir mukundaḥ Synonyms śita — sharp; … Read More