Brahma Samhita 3

posted in: English 0

Śrī brahma-saṁhitā 5.3 karṇikāraṁ mahad yantraṁ ṣaṭ-koṇaṁ vajra-kīlakam ṣaḍ-aṅga-ṣaṭ-padī-sthānaṁ prakṛtyā puruṣeṇa ca premānanda-mahānanda- rasenāvasthitaṁ hi yat jyotī-rūpeṇa manunā kāma-bījena saṅgatam Synonyms karṇikāram — the whorl; mahat — great; yantram — figure; ṣaṭ–koṇam — a hexagon; vajra … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.29

posted in: English 0

ŚB 1.10.29 या वीर्यशुल्केन हृता: स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि शुष्मिण: । प्रद्युम्नसाम्बाम्बसुतादयोऽपरा याश्चाहृता भौमवधे सहस्रश: ॥ २९ ॥ yā vīrya-śulkena hṛtāḥ svayaṁvare pramathya caidya-pramukhān hi śuṣmiṇaḥ pradyumna-sāmbāmba-sutādayo ’parā yāś cāhṛtā bhauma-vadhe sahasraśaḥ Synonyms yā — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.28

posted in: English 0

ŚB 1.10.28 नूनं व्रतस्‍नानहुतादिनेश्वर: समर्चितो ह्यस्य गृहीतपाणिभि: । पिबन्ति या: सख्यधरामृतं मुहु- र्व्रजस्त्रिय: सम्मुमुहुर्यदाशया: ॥ २८ ॥ nūnaṁ vrata-snāna-hutādineśvaraḥ samarcito hy asya gṛhīta-pāṇibhiḥ pibanti yāḥ sakhy adharāmṛtaṁ muhur vraja-striyaḥ sammumuhur yad-āśayāḥ Synonyms nūnam — certainly in … Read More

Share/Cuota/Condividi:

Sanskrit words

posted in: English 0

असृष्टान्नं (asRishhTaannaM) = without distribution of prasaadam असौ (asau) = him (from adas.h) असौम्य (asaumya) = (adj) unpleasant अस्त (asta) = fall (set) अस्तं (astaM) = destroyed , vanquished अस्तमवेला (astamavelaa) = (fem) evening twilight अस्ति … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.18

posted in: English 0

ŚB 1.9.18 एष वै भगवान्साक्षादाद्यो नारायण: पुमान् । मोहयन्मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥ eṣa vai bhagavān sākṣād ādyo nārāyaṇaḥ pumān mohayan māyayā lokaṁ gūḍhaś carati vṛṣṇiṣu Synonyms eṣaḥ — this; vai — positively; bhagavān … Read More

Share/Cuota/Condividi:

Sanskrit notes – 6

sanjayah uvaca—Sanjaya said; evam—thus; uktva saying; arjunah—Arjuna; safikhye—in the battlefield; ratha—of the chariot; upasthe—on the seat; upavisat—sat down again; visrjya putting aside; sa-saram—along with arrows; capam the bow; soka—by lamentation; samvigna—distressed; manasah within the mind. sanjayah … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.52

posted in: English 0

ŚB 1.8.52 यथा पङ्केन पङ्काम्भ: सुरया वा सुराकृतम् । भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥ ५२ ॥ yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam bhūta-hatyāṁ tathaivaikāṁ na yajñair mārṣṭum arhati Synonyms yathā — as much as; paṅkena — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.23

posted in: English 0

ŚB 1.8.23 यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २३ ॥ yathā hṛṣīkeśa khalena devakī kaṁsena ruddhāticiraṁ śucārpitā vimocitāhaṁ ca sahātmajā vibho tvayaiva nāthena muhur vipad-gaṇāt Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.1.

posted in: English 0

अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥ arjuna uvāca mad-anugrahāya paramaṁ guhyam adhyātma-saṁjñitam yat tvayoktaṁ vacas tena moho ’yaṁ vigato mama Synonyms arjunaḥ uvāca — Arjuna said; mat-anugrahāya — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.35.

posted in: English 0

  श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥ śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt sva-dharme nidhanaṁ śreyaḥ para-dharmo bhayāvahaḥ   Synonyms śreyān — far better; sva-dharmaḥ — one’s prescribed duties; viguṇaḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.26.

posted in: English 0

  न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥ na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran   Synonyms na — not; buddhi-bhedam — disruption of intelligence; janayet — he should … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.9

posted in: English 0

ŚB 2.5.9 ब्रह्मोवाच सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदित: सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥ brahmovāca samyak kāruṇikasyedaṁ vatsa te vicikitsitam yad ahaṁ coditaḥ saumya bhagavad-vīrya-darśane Synonyms brahmā uvāca — Lord Brahmā said; samyak — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.25

posted in: English 0

ŚB 2.5.25 तामसादपि भूतादेर्विकुर्वाणादभून्नभ: । तस्य मात्रा गुण: शब्दो लिङ्गं यद् द्रष्टृद‍ृश्ययो: ॥ २५ ॥ tāmasād api bhūtāder vikurvāṇād abhūn nabhaḥ tasya mātrā guṇaḥ śabdo liṅgaṁ yad draṣṭṛ-dṛśyayoḥ Synonyms tāmasāt — from the darkness of false … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.32

posted in: English 0

ŚB 2.5.32 यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणा: । यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥ yadaite ’saṅgatā bhāvā bhūtendriya-mano-guṇāḥ yadāyatana-nirmāṇe na śekur brahma-vittama Synonyms yadā — as long as; ete — all these; asaṅgatāḥ — without being assembled; bhāvāḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.35

posted in: English 0

ŚB 2.5.35 स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गत: । सहस्रोर्वङ्‌घ्रिबाह्वक्ष: सहस्राननशीर्षवान् ॥ ३५ ॥ sa eva puruṣas tasmād aṇḍaṁ nirbhidya nirgataḥ sahasrorv-aṅghri-bāhv-akṣaḥ sahasrānana-śīrṣavān Synonyms saḥ — He (the Lord); eva — Himself; puruṣaḥ — the Supreme Personality … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.14.

posted in: English 0

अन्नाद्भ‍वन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञा‍द्भ‍वति पर्जन्यो यज्ञः कर्मसमुद्भ‍वः ॥ १४ ॥ annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ Synonyms annāt — from grains; bhavanti — grow; bhūtāni — the material bodies; parjanyāt — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.5.

posted in: English 0

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ   Synonyms na — nor; hi — … Read More

Share/Cuota/Condividi:
1 315 316 317 318 319 320 321 471