Brahma Samhita 3
Śrī brahma-saṁhitā 5.3 karṇikāraṁ mahad yantraṁ ṣaṭ-koṇaṁ vajra-kīlakam ṣaḍ-aṅga-ṣaṭ-padī-sthānaṁ prakṛtyā puruṣeṇa ca premānanda-mahānanda- rasenāvasthitaṁ hi yat jyotī-rūpeṇa manunā kāma-bījena saṅgatam Synonyms karṇikāram — the whorl; mahat — great; yantram — figure; ṣaṭ–koṇam — a hexagon; vajra … Read More