Bhagavad-gita 4.33 – evaṁ bahu-vidhā yajñā
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥ śreyān dravya-mayād yajñāj jñāna-yajñaḥ paran-tapa sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate śreyān — greater; dravya–mayāt — of material possessions; yajñāt — than the … Read More