The Vedas and its divisions

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 3.27 – prakṛteḥ kriyamāṇāni

posted in: English 0

#BG 3.27   प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७ ॥   prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ahaṅkāra-vimūḍhātmā kartāham iti manyate   prakṛteḥ — of material nature; kriyamāṇāni — being done; guṇaiḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.26 – na buddhi-bhedaṁ janayed

posted in: English 0

#BG 3.26     न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥   na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran   na — not; buddhi–bhedam — disruption of intelligence; janayet … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.23 – yadi hy ahaṁ na varteyaṁ

posted in: English 0

#BG 3.23       यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥   yadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ   yadi … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.22 – na me pārthāsti kartavyaṁ

posted in: English 0

#BG 3.22     न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्त‍मवाप्त‍व्यं वर्त एव च कर्मणि ॥ २२ ॥   na me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana nānavāptam avāptavyaṁ varta eva ca karmaṇi   na … Read More

Share/Cuota/Condividi:
1 244 245 246 247 248 249 250 458