Urvasi, the Apsara

posted in: English 0

    Probably the most famous Apsara.   1) Birth of Urvasi. In days of old two hermits named Nara and Narayana did penance to Brahma in the holy hermitage of Badarika for a thousand years. … Read More

Share/Cuota/Condividi:

Pururava

posted in: English 0

    A prominent king of Candra Vamsa (lunar race).   1. Origin of Candra Vamsa and birth. Descending in order from Brahma, Atri  Candra  Budha Pururavas. The dynasty which came from Candra was called the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.16 – evaṁ pravartitaṁ cakraṁ

posted in: English 0

#BG 3.16     एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥   evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati   evam — thus; pravartitam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.13 – yajña-śiṣṭāśinaḥ santo

posted in: English 0

#BG 3.13     यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषै । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥   yajña-śiṣṭāśinaḥ santo mucyante sarva-kilbiṣaiḥ bhuñjate te tv aghaṁ pāpā ye pacanty ātma-kāraṇāt   yajña–śiṣṭa — of food … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.12 – iṣṭān bhogān hi vo devā

posted in: English 0

#BG 3.12     इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥   iṣṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ   … Read More

Share/Cuota/Condividi:

Kasi, holy city

posted in: English 0

  #Kasi #Varanasi,  #Banaras 1) General. One of the oldest and most popular sacred centres in India, Kasi is reputed for its Visvanatha temple of hoary traditions, according to one of which the Sivalinga in the … Read More

Share/Cuota/Condividi:

Vapustama

posted in: English 0

The prominent queen of King Janamejaya. She was the daughter of Suvarnavarma, the King of Kasi. (Devi Bhagavata, Skandha 2). Vapustama had two sons, Satanika and Sankukarna. (Maha-bharata, Adi Parva, Chapter 95, Stanza 86).   #Vapustama … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.9 – yajñārthāt karmaṇo ’nyatra

posted in: English 0

#BG 3.9     यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥   yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samācara   yajña–arthāt — done only for the sake … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.7 – yas tv indriyāṇi manasā

posted in: English 0

#BG 3.7       यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥   yas tv indriyāṇi manasā niyamyārabhate ’rjuna karmendriyaiḥ karma-yogam asaktaḥ sa viśiṣyate   yaḥ — one who; tu — but; … Read More

Share/Cuota/Condividi:

Muni

posted in: English 0

    Muni, Bhagavad-gita 2.56 Purport The word muni means one who can agitate his mind in various ways for mental speculation without coming to a factual conclusion. It is said that every muni has a … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.51.

posted in: English 0

  कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥ karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam Synonyms karma-jam — due to fruitive activities; buddhi-yuktāḥ — being engaged in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.18

posted in: English 0

Bg. 16.18 अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता: । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥ १८ ॥ ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ mām ātma-para-deheṣu pradviṣanto ’bhyasūyakāḥ Synonyms ahaṅkāram — false ego; balam — strength; darpam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.5 – na hi kaścit kṣaṇam api

posted in: English 0

#BG 3.5       न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥   na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ   … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.4 – na karmaṇām anārambhān

posted in: English 0

  न कर्मणामनारम्भान्नैष्कर्म्य पुरुषोऽश्न‍ुते । न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥   na karmaṇām anārambhān naiṣkarmyaṁ puruṣo ’śnute na ca sannyasanād eva siddhiṁ samadhigacchati   na — not; karmaṇām — of prescribed duties; anārambhāt … Read More

Share/Cuota/Condividi:
1 246 247 248 249 250 251 252 458