Srimad-Bhagavatam 1.18.13. tulayāma lavenāpi

posted in: English 0

  तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ १३ ॥   tulayāma lavenāpi na svargaṁ nāpunar-bhavam bhagavat-saṅgi-saṅgasya martyānāṁ kim utāśiṣaḥ   tulayāma — to be balanced with; lavena — by a moment; api … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.40. adharmābhibhavāt kṛṣṇa

posted in: English 0

#Bg 1.40 अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४० ॥   adharmābhibhavāt kṛṣṇa praduṣyanti kula-striyaḥ strīṣu duṣṭāsu vārṣṇeya jāyate varṇa-saṅkaraḥ   adharma — irreligion; abhibhavāt — having become predominant; kṛṣṇa — O … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.37-38. yady apy ete na paśyanti

posted in: English 0

#Bg 1.37-38 यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३७ ॥ कथं न ज्ञेयमस्माभिः पापादस्मन्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भ‍िर्जनार्दन ॥ ३८ ॥   yady apy ete na paśyanti lobhopahata-cetasaḥ kula-kṣaya-kṛtaṁ doṣaṁ mitra-drohe … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.36. pāpam evāśrayed asmān

posted in: English 0

#Bg 1.36 पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३६ ॥   pāpam evāśrayed asmān hatvaitān ātatāyinaḥ tasmān nārhā vayaṁ hantuṁ dhārtarāṣṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā sukhinaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.32-33-34-35. kiṁ no rājyena govinda

posted in: English 0

    किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्‍‍क्षितं नो राज्यं भोगाः सुखानि च ॥ ३२ ॥ त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३3 ॥ मातुलाः … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.28. arjuna uvāca dṛṣṭvemaṁ sva-janaṁ kṛṣṇa

posted in: English 0

अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिश‍ुष्यति ॥ २८ ॥   arjuna uvāca dṛṣṭvemaṁ sva-janaṁ kṛṣṇa yuyutsuṁ samupasthitam sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati Synonyms arjunaḥ uvāca — Arjuna … Read More

Share/Cuota/Condividi:

Bhagavad-gita. 1.26. tatrāpaśyat sthitān pārthaḥ

posted in: English 0

#Bg 1.26 तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्। आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा। श्वश‍ुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥ २६ ॥   tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān ācāryān mātulān bhrātṝn putrān pautrān sakhīṁs tathā śvaśurān suhṛdaś caiva senayor ubhayor api   tatra — there; apaśyat … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.9. upavarṇitam etad vaḥ

posted in: English 0

ŚB 1.18.9 उपवर्णितमेतद्व: पुण्यं पारीक्षितं मया । वासुदेवकथोपेतमाख्यानं यदपृच्छत ॥ ९ ॥   upavarṇitam etad vaḥ puṇyaṁ pārīkṣitaṁ mayā vāsudeva-kathopetam ākhyānaṁ yad apṛcchata   upavarṇitam — almost everything described; etat — all these; vaḥ — unto … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.7. nānudveṣṭi kaliṁ samrāṭ

posted in: English 0

#SB 1.18.7 नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥   nānudveṣṭi kaliṁ samrāṭ sāraṅga iva sāra-bhuk kuśalāny āśu siddhyanti netarāṇi kṛtāni yat   na — never; anudveṣṭi — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.4. nottamaśloka-vārtānāṁ

posted in: English 0

#SB 1.18.4 नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥   nottamaśloka-vārtānāṁ juṣatāṁ tat-kathāmṛtam syāt sambhramo ’nta-kāle ’pi smaratāṁ tat-padāmbujam   na — never; uttama–śloka — the Personality of Godhead, of whom the Vedic … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.1. sūta uvāca yo vai drauṇy-astra-vipluṣṭo

posted in: English 0

#SB 1.18.1 सूत उवाच यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृत: । अनुग्रहाद् भगवत: कृष्णस्याद्भुतकर्मण: ॥ १ ॥ sūta uvāca yo vai drauṇy-astra-vipluṣṭo na mātur udare mṛtaḥ anugrahād bhagavataḥ kṛṣṇasyādbhuta-karmaṇaḥ   sūtaḥuvāca — Śrī Sūta Gosvāmī said; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.40. amūni pañca sthānāni

posted in: English 0

#SB 1.17.40 अमूनि पञ्च स्थानानि ह्यधर्मप्रभव: कलि: । औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत् ॥ ४० ॥   amūni pañca sthānāni hy adharma-prabhavaḥ kaliḥ auttareyeṇa dattāni nyavasat tan-nideśa-kṛt   amūni — all those; pañca — five; sthānāni — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.35. parīkṣitaivam ādiṣṭaḥ

posted in: English 0

#SB 1.17.35 सूत उवाच परीक्षितैवमादिष्ट: स कलिर्जातवेपथु: । तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥ ३५ ॥ sūta uvāca parīkṣitaivam ādiṣṭaḥ sa kalir jāta-vepathuḥ tam udyatāsim āhedaṁ daṇḍa-pāṇim ivodyatam   sūtaḥ uvāca — Śrī Sūta Gosvāmī said; parīkṣitā — by … Read More

Share/Cuota/Condividi:

The greatest was Srila Jiva Gosvami Prabhu

posted in: English 0

Jiva Gosvami (1513-1598) delineates his genealogy in Laghu-toshani, which is his commentary on Sanatan Gosvami’s larger work, Vaishnava-toshani. The genealogy is important because it embodies the little information that exists about Rupa, Sanatan, and Jiva’s familial … Read More

Share/Cuota/Condividi:

Harinama Sankirtana en San Antonio, Texas

posted in: Español 0

Hare Krishna queridos devotos, El pasado viernes 20 de agosto, el Centro de Bhakti Yoga tuvo una ocasión trascendental. Celebramos la inauguración de Harinama-sankirtana en el centro de San Antonio con una maravillosa recepción. ¡A muchos … Read More

Share/Cuota/Condividi:
1 167 168 169 170 171 172 173 460