Srimad-Bhagavatam 1.17.1. sūta uvāca tatra go-mithunaṁ rājā

posted in: English 0

#SB 1.17.1     सूत उवाच तत्र गोमिथुनं राजा हन्यमानमनाथवत् । दण्डहस्तं च वृषलं दद‍ृशे नृपलाञ्छनम् ॥ १ ॥   sūta uvāca tatra go-mithunaṁ rājā hanyamānam anāthavat daṇḍa-hastaṁ ca vṛṣalaṁ dadṛśe nṛpa-lāñchanam   sūtaḥ uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.42-43 – yām imāṁ puṣpitāṁ vācaṁ

posted in: English 0

#BG 2.42-43     यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥   yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ veda-vāda-ratāḥ pārtha nānyad … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.40 – nehābhikrama-nāśo ’sti

posted in: English 0

#BG 2.40     नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥   nehābhikrama-nāśo ’sti pratyavāyo na vidyate sv-alpam apy asya dharmasya trāyate mahato bhayāt   na — there is not; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.36 – avācya-vādāṁś ca bahūn

posted in: English 0

#BG 2.36   अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥ ३६ ॥   avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu kim   avācya — unkind; vādān — fabricated … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.31 – sva-dharmam api cāvekṣya

posted in: English 0

#BG 2.31     स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥   sva-dharmam api cāvekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate   sva–dharmam — one’s own … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.28 – avyaktādīni bhūtāni

posted in: English 0

#BG 2.28     अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥   avyaktādīni bhūtāni vyakta-madhyāni bhārata avyakta-nidhanāny eva tatra kā paridevanā   avyakta–ādīni — in the beginning unmanifested; bhūtāni — all … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.24 – acchedyo ’yam adāhyo ’yam

posted in: English 0

#BG 2.24   अच्छेद्योऽयमदाह्योऽयमक्ल‍ेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥   acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca nityaḥ sarva-gataḥ sthāṇur acalo ’yaṁ sanātanaḥ   acchedyaḥ — unbreakable; ayam — this … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.21 – vedāvināśinaṁ nityaṁ

posted in: English 0

#BG 2.21   वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥   vedāvināśinaṁ nityaṁ ya enam ajam avyayam kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam   veda … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.19 – ya enaṁ vetti hantāraṁ

posted in: English 0

#BG 2.19   य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥   ya enaṁ vetti hantāraṁ yaś cainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.18 – antavanta ime dehā

posted in: English 0

#BG 2.18   अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥   antavanta ime dehā nityasyoktāḥ śarīriṇaḥ anāśino ’prameyasya tasmād yudhyasva bhārata   anta–vantaḥ — perishable; ime — all these; dehāḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.13 – dehino ’smin yathā dehe

posted in: English 0

  देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥   dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati   dehinaḥ — of the embodied; asmin — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.9 – sañjaya uvāca evam uktvā hṛṣīkeśaṁ

posted in: English 0

#BG 2.9   सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दामुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥   sañjaya uvāca evam uktvā hṛṣīkeśaṁ guḍākeśaḥ paran-tapaḥ na yotsya iti govindam uktvā tūṣṇīṁ babhūva ha … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.5 – gurūn ahatvā hi mahānubhāvān

posted in: English 0

  गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुज्ज‍ीय भोगान्‍रुधिरप्रदिग्धान् ॥ ५ ॥   gurūn ahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣyam apīha loke hatvārtha-kāmāṁs tu gurūn ihaiva bhuñjīya bhogān rudhira-pradigdhān   gurūn — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.2 – śrī-bhagavān uvāca kutas tvā kaśmalam idaṁ

posted in: English 0

  श्री भगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यकीर्तिकरमर्जुन ॥ २ ॥   śrī-bhagavān uvāca kutas tvā kaśmalam idaṁ viṣame samupasthitam anārya-juṣṭam asvargyam akīrti-karam arjuna   śrī–bhagavān uvāca — the Supreme Personality of Godhead said; kutaḥ … Read More

Share/Cuota/Condividi:

Vijaya Ekadasi

posted in: English 0

Yudhisthira Maharaja said, Oh Lord Sri Krishna, O glorious son of Vasudeva, please be merciful to me and describe the Ekadasi that occurs during the dark fortnight of the month of Phalguna (February-March).   Lord Sri … Read More

Share/Cuota/Condividi:

Nectar of Instruction 9 – vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād

posted in: English 0

#Nectar of Instruction 9   वैकुण्ठाज्जनितो वरा मधुपुरी तत्रापि रासोत्सवाद्वृन्दारण्यमुदारपाणिरामणात्तत्रापि गोवर्धनः । राधाकुण्डमिहापि गोकुलपतेः प्रेमामृताप्लावनात्कुर्यादस्य विराजतो गिरितटे सेवां विवेकी न कः ॥ ९ ॥   vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ rādhā-kuṇḍam … Read More

Share/Cuota/Condividi:

Nectar of Instruction 8 – tan-nāma-rūpa-caritādi-sukīrtanānu-

posted in: English 0

#Nectar of Instruction 8   तन्नामरूपचरितादिसुकीर्तनानुस्मृत्योः क्रमेण रसनामनसी नियोज्य । तिष्ठन्व्रजे तदनुरागिजनानुगामी कालं नयेदखिलमित्युपदेशसारम् ॥ ८ ॥   tan-nāma-rūpa-caritādi-sukīrtanānu- smṛtyoḥ krameṇa rasanā-manasī niyojya tiṣṭhan vraje tad-anurāgi-janānugāmī kālaṁ nayed akhilam ity upadeśa-sāram   tat — of Lord … Read More

Share/Cuota/Condividi:

Nectar of Instruction 2 – atyāhāraḥ prayāsaś ca

posted in: English 0

#Nectar of Instruction 2     अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्भक्तिर्विनश्यति ॥ २ ॥   atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ jana-saṅgaś ca laulyaṁ ca ṣaḍbhir bhaktir vinaśyati   ati–āhāraḥ — overeating or … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.16. sa vai mahā-bhāgavataḥ parīkṣid

posted in: English 0

#SB 1.18.16 स वै महाभागवत: परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धि: । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥   sa vai mahā-bhāgavataḥ parīkṣid yenāpavargākhyam adabhra-buddhiḥ jñānena vaiyāsaki-śabditena bheje khagendra-dhvaja-pāda-mūlam   saḥ — he; vai — certainly; mahā–bhāgavataḥ — first-class … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.14. ko nāma tṛpyed rasavit kathāyāṁ

posted in: English 0

#SB 1.18.14 को नाम तृप्येद् रसवित्कथायां महत्तमैकान्तपरायणस्य । नान्तं गुणानामगुणस्य जग्मु- र्योगेश्वरा ये भवपाद्ममुख्या: ॥ १४ ॥   ko nāma tṛpyed rasavit kathāyāṁ mahattamaikānta-parāyaṇasya nāntaṁ guṇānām aguṇasya jagmur yogeśvarā ye bhava-pādma-mukhyāḥ   kaḥ — who is … Read More

Share/Cuota/Condividi:
1 166 167 168 169 170 171 172 460