Srimad-Bhagavatam 1.17.24. tapaḥ śaucaṁ dayā satyam

posted in: English 0

#SB 1.17.24     तप: शौचं दया सत्यमिति पादा: कृते कृता: । अधर्मांशैस्त्रयो भग्ना: स्मयसङ्गमदैस्तव ॥ २४ ॥   tapaḥ śaucaṁ dayā satyam iti pādāḥ kṛte kṛtāḥ adharmāṁśais trayo bhagnāḥ smaya-saṅga-madais tava   tapaḥ — austerity; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.20. apratarkyād anirdeśyād

posted in: English 0

#SB 1.17.20     अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चय: । अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २० ॥   apratarkyād anirdeśyād iti keṣv api niścayaḥ atrānurūpaṁ rājarṣe vimṛśa sva-manīṣayā   apratarkyāt — beyond the power of reasoning; anirdeśyāt — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.19. kecid vikalpa-vasanā

posted in: English 0

#SB 1.17.19     केचिद् विकल्पवसना आहुरात्मानमात्मन: । दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् ॥ १९ ॥   kecid vikalpa-vasanā āhur ātmānam ātmanaḥ daivam anye ’pare karma svabhāvam apare prabhum   kecit — some of them; vikalpa–vasanāḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.16. rājño hi paramo dharmaḥ

posted in: English 0

#SB 1.17.16     राज्ञो हि परमो धर्म: स्वधर्मस्थानुपालनम् । शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह ॥ १६ ॥   rājño hi paramo dharmaḥ sva-dharma-sthānupālanam śāsato ’nyān yathā-śāstram anāpady utpathān iha   rājñaḥ — of the king or the executive … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.13. ākhyāhi vṛṣa bhadraṁ vaḥ

posted in: English 0

#SB 1.17.13   आख्याहि वृष भद्रं व: साधूनामकृतागसाम् । आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३ ॥   ākhyāhi vṛṣa bhadraṁ vaḥ sādhūnām akṛtāgasām ātma-vairūpya-kartāraṁ pārthānāṁ kīrti-dūṣaṇam   ākhyāhi — just let me know; vṛṣa — O bull; … Read More

Share/Cuota/Condividi:

Some Thoughts on Japa

posted in: English 0

  Srila Prabhupada says Devotee: Srila Prabhupada, it’s very difficult to control my mind when I chant. It wanders.   Prabhupada: So what is the controlling of mind? You have to chant and hear, that’s all. … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.4. papraccha ratham ārūḍhaḥ

posted in: English 0

#SB 1.17.4     पप्रच्छ रथमारूढ: कार्तस्वरपरिच्छदम् । मेघगम्भीरया वाचा समारोपितकार्मुक: ॥ ४ ॥   papraccha ratham ārūḍhaḥ kārtasvara-paricchadam megha-gambhīrayā vācā samāropita-kārmukaḥ   papraccha — inquired; ratham — chariot; ārūḍhaḥ — seated on; kārtasvara — gold; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.1. sūta uvāca tatra go-mithunaṁ rājā

posted in: English 0

#SB 1.17.1     सूत उवाच तत्र गोमिथुनं राजा हन्यमानमनाथवत् । दण्डहस्तं च वृषलं दद‍ृशे नृपलाञ्छनम् ॥ १ ॥   sūta uvāca tatra go-mithunaṁ rājā hanyamānam anāthavat daṇḍa-hastaṁ ca vṛṣalaṁ dadṛśe nṛpa-lāñchanam   sūtaḥ uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.42-43 – yām imāṁ puṣpitāṁ vācaṁ

posted in: English 0

#BG 2.42-43     यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥   yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ veda-vāda-ratāḥ pārtha nānyad … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.40 – nehābhikrama-nāśo ’sti

posted in: English 0

#BG 2.40     नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥   nehābhikrama-nāśo ’sti pratyavāyo na vidyate sv-alpam apy asya dharmasya trāyate mahato bhayāt   na — there is not; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.36 – avācya-vādāṁś ca bahūn

posted in: English 0

#BG 2.36   अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥ ३६ ॥   avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu kim   avācya — unkind; vādān — fabricated … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.31 – sva-dharmam api cāvekṣya

posted in: English 0

#BG 2.31     स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥   sva-dharmam api cāvekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate   sva–dharmam — one’s own … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.28 – avyaktādīni bhūtāni

posted in: English 0

#BG 2.28     अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥   avyaktādīni bhūtāni vyakta-madhyāni bhārata avyakta-nidhanāny eva tatra kā paridevanā   avyakta–ādīni — in the beginning unmanifested; bhūtāni — all … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.24 – acchedyo ’yam adāhyo ’yam

posted in: English 0

#BG 2.24   अच्छेद्योऽयमदाह्योऽयमक्ल‍ेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥   acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca nityaḥ sarva-gataḥ sthāṇur acalo ’yaṁ sanātanaḥ   acchedyaḥ — unbreakable; ayam — this … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.21 – vedāvināśinaṁ nityaṁ

posted in: English 0

#BG 2.21   वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥   vedāvināśinaṁ nityaṁ ya enam ajam avyayam kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam   veda … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.19 – ya enaṁ vetti hantāraṁ

posted in: English 0

#BG 2.19   य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥   ya enaṁ vetti hantāraṁ yaś cainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.18 – antavanta ime dehā

posted in: English 0

#BG 2.18   अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥   antavanta ime dehā nityasyoktāḥ śarīriṇaḥ anāśino ’prameyasya tasmād yudhyasva bhārata   anta–vantaḥ — perishable; ime — all these; dehāḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.13 – dehino ’smin yathā dehe

posted in: English 0

  देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥   dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati   dehinaḥ — of the embodied; asmin — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.9 – sañjaya uvāca evam uktvā hṛṣīkeśaṁ

posted in: English 0

#BG 2.9   सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दामुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥   sañjaya uvāca evam uktvā hṛṣīkeśaṁ guḍākeśaḥ paran-tapaḥ na yotsya iti govindam uktvā tūṣṇīṁ babhūva ha … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.5 – gurūn ahatvā hi mahānubhāvān

posted in: English 0

  गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुज्ज‍ीय भोगान्‍रुधिरप्रदिग्धान् ॥ ५ ॥   gurūn ahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣyam apīha loke hatvārtha-kāmāṁs tu gurūn ihaiva bhuñjīya bhogān rudhira-pradigdhān   gurūn — … Read More

Share/Cuota/Condividi:
1 164 165 166 167 168 169 170 458