Srimad-Bhagavatam 1.18.39. sa vā āṅgiraso brahman

posted in: English 0

#SB 1.18.39     स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे द‍ृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥   sa vā āṅgiraso brahman śrutvā suta-vilāpanam unmīlya śanakair netre dṛṣṭvā cāṁse mṛtoragam   saḥ — he; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.35. kṛṣṇe gate bhagavati

posted in: English 0

#SB 1.18.35   कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भ‍िन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥   kṛṣṇe gate bhagavati śāstary utpatha-gāminām tad bhinna-setūn adyāhaṁ śāsmi paśyata me balam   kṛṣṇe — Lord Kṛṣṇa; gate — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.32. tasya putro ’titejasvī

posted in: English 0

#SB 1.18.32     तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकै: । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥   tasya putro ’titejasvī viharan bālako ’rbhakaiḥ rājñāghaṁ prāpitaṁ tātaṁ śrutvā tatredam abravīt   tasya — his (the sage’s); … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.30. sa tu brahma-ṛṣer aṁse

posted in: English 0

#SB 1.18.30     स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा । विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागत: ॥ ३० ॥   sa tu brahma-ṛṣer aṁse gatāsum uragaṁ ruṣā vinirgacchan dhanuṣ-koṭyā nidhāya puram āgataḥ   saḥ — the King; tu — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.24-25. ekadā dhanur udyamya

posted in: English 0

#SB 1.18.24-25   एकदा धनुरुद्यम्य विचरन् मृगयां वने । मृगाननुगत: श्रान्त: क्षुधितस्तृषितो भृशम् ॥ २४ ॥ जलाशयमचक्षाण: प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥   ekadā dhanur udyamya vicaran mṛgayāṁ vane mṛgān anugataḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.20. etāvatālaṁ nanu sūcitena

posted in: English 0

#SB 1.18.20   एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूति- र्यस्याङ्‌घ्रिरेणुं जुषतेऽनभीप्सो: ॥ २० ॥   etāvatālaṁ nanu sūcitena guṇair asāmyānatiśāyanasya hitvetarān prārthayato vibhūtir yasyāṅghri-reṇuṁ juṣate ’nabhīpsoḥ   etāvatā — so far; alam — unnecessary; … Read More

Share/Cuota/Condividi:

Abhirama Gopal

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

The meaning of the name Radhe

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 3.28 – tattva-vit tu mahā-bāho

posted in: English 0

#BG 3.28       तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्ज‍ते ॥ २८ ॥   tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ guṇā guṇeṣu vartanta iti matvā na sajjate   tattva–vit — the knower … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.24 – utsīdeyur ime lokā

posted in: English 0

#BG 3.24     उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥   utsīdeyur ime lokā na kuryāṁ karma ced aham saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ   … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.19 – tasmād asaktaḥ satataṁ

posted in: English 0

#BG 3.19     तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्‍नोति पूरूषः ॥ १९ ॥   tasmād asaktaḥ satataṁ kāryaṁ karma samācara asakto hy ācaran karma param āpnoti pūruṣaḥ   tasmāt — therefore; asaktaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.14 – annād bhavanti bhūtāni

posted in: English 0

#BG 3.14     अन्नाद्भ‍वन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञा‍द्भ‍‍वति पर्जन्यो यज्ञः कर्मसमुद्भ‍वः ॥ १४ ॥   annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ   annāt — from grains; bhavanti — grow; bhūtāni — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.11 – devān bhāvayatānena

posted in: English 0

#BG 3.11     देवान्भावयतातेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥   devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha   devān — demigods; bhāvayatā — having … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.10 – saha-yajñāḥ prajāḥ sṛṣṭvā

posted in: English 0

#BG 3.10     सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥   saha-yajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ anena prasaviṣyadhvam eṣa vo ’stv iṣṭa-kāma-dhuk   saha — along with; yajñāḥ — sacrifices; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.8 – niyataṁ kuru karma tvaṁ

posted in: English 0

#BG 3.8     नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ८ ॥   niyataṁ kuru karma tvaṁ karma jyāyo hy akarmaṇaḥ śarīra-yātrāpi ca te na prasidhyed akarmaṇaḥ   … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.6 – karmendriyāṇi saṁyamya

posted in: English 0

#BG 3.6       कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥   karmendriyāṇi saṁyamya ya āste manasā smaran indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate   karma–indriyāṇi — the five … Read More

Share/Cuota/Condividi:

Bhagavad-gita, preface

posted in: English 0

  Preface Originally I wrote Bhagavad-gītā As It Is in the form in which it is presented now. When this book was first published, the original manuscript was, unfortunately, cut short to less than 400 pages, … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.2 – vyāmiśreṇeva vākyena

posted in: English 0

#BG 3.2   व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्‍नुयाम् ॥ २ ॥   vyāmiśreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niścitya yena śreyo ’ham āpnuyām   vyāmiśreṇa — by equivocal; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.72 – eṣā brāhmī sthitiḥ pārtha

posted in: English 0

#BG 2.71     एषा ब्राह्मी स्थितिःपार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥   eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati   eṣā — this; brāhmī — spiritual; … Read More

Share/Cuota/Condividi:
1 162 163 164 165 166 167 168 457