Mangalacarana

 

Mangalacarana (only verses)

oṁ ajñāna-timirāndhasya
jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena
tasmai śrī-gurave namaḥ

śrī-caitanya-mano-‘bhīṣṭaṁ
sthāpitaṁ yena bhū-tale
svayaṁ rūpaḥ kadā mahyaṁ
dadāti sva-padāntikam

vande ‘haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

 

he kṛṣṇa karuṇā-sindho
dīna-bandho jagat-pate
gopeśa gopikā-kānta
rādhā-kānta namo ‘stu te

tapta-kāñcana-gaurāṅgi
rādhe vṛndāvaneśvari
vṛṣabhānu-sute devi
praṇamāmi hari-priye

vāñchā-kalpatarubhyaś ca
kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo
vaiṣṇavebhyo namo namaḥ

śrī-kṛṣṇa-caitanya
prabhu-nityānanda
śrī-advaita gadādhara
śrīvāsādi-gaura-bhakta-vṛnda

hare kṛṣṇa hare kṛṣṇa
kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma
rāma rāma hare hare

Mangalacarana (with translation)

oṁ ajñāna-timirāndhasya
jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena
tasmai śrī-gurave namaḥ
śrī-caitanya-mano-‘bhīṣṭaṁ
sthāpitaṁ yena bhū-tale
svayaṁ rūpaḥ kadā mahyaṁ
dadāti sva-padāntikam
I was born in the darkest ignorance, and my spiritual master opened my eyes with the torch of knowledge. I offer my respectful obeisances unto him.
When will Śrīla Rūpa Gosvāmī Prabhupāda, who has established within this material world the mission to fulfill the desire of Lord Caitanya, give me shelter under his lotus feet?

vande ‘haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
I offer my respectful obeisances unto the lotus feet of my spiritual master and unto the feet of all Vaiṣṇavas. I offer my respectful obeisances unto the lotus feet of Śrīla Rūpa Gosvāmī along with his elder brother Sanātana Gosvāmī, as well as Raghunātha Dāsa and Raghunātha Bhaṭṭa, Gopāla Bhaṭṭa, and Śrīla Jīva Gosvāmī. I offer my respectful obeisances to Lord Kṛṣṇa Caitanya and Lord Nityānanda along with Advaita Ācārya, Gadādhara, Śrīvāsa, and other associates. I offer my respectful obeisances to Śrīmatī Rādhārāṇī and Śrī Kṛṣṇa along with Their associates Śrī Lalitā and Viśākhā.

he kṛṣṇa karuṇā-sindho
dīna-bandho jagat-pate
gopeśa gopikā-kānta
rādhā-kānta namo ‘stu te
O my dear Kṛṣṇa, You are the friend of the distressed and the source of creation. You are the master of the gopīs and the lover of Rādhārāṇī. I offer my respectful obeisances unto You.

tapta-kāñcana-gaurāṅgi
rādhe vṛndāvaneśvari
vṛṣabhānu-sute devi
praṇamāmi hari-priye
I offer my respects to Rādhārāṇī, whose bodily complexion is like molten gold and who is the Queen of Vṛndāvana. You are the daughter of King Vṛṣabhānu, and You are very dear to Lord Kṛṣṇa.

vāñchā-kalpatarubhyaś ca
kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo
vaiṣṇavebhyo namo namaḥ
I offer my respectful obeisances unto all the Vaiṣṇava devotees of the Lord. They can fulfill the desires of everyone, just like desire trees, and they are full of compassion for the fallen souls.

śrī-kṛṣṇa-caitanya
prabhu-nityānanda
śrī-advaita gadādhara
śrīvāsādi-gaura-bhakta-vṛnda
I offer my obeisances to Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa and all others in the line of devotion.

hare kṛṣṇa hare kṛṣṇa
kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma
rāma rāma hare hare

 

Traducción en Espanol
oṁ ajñāna-timirāndhasya
jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena
tasmai śrī-gurave namaḥ
śrī-caitanya-mano-‘bhīṣṭaṁ
sthāpitaṁ yena bhū-tale
svayaṁ rūpaḥ kadā mahyaṁ
dadāti sva-padāntikam
Nací en la más oscura ignorancia y mi maestro espiritual abrió mis ojos con la antorcha del conocimiento. Le ofrezco mis respetuosas reverencias.
¿Cuándo Śrīla Rūpa Gosvāmī Prabhupāda, quien ha establecido dentro de este mundo material la misión de cumplir el deseo del Señor Caitanya, me dará refugio bajo sus pies de loto?

vande ‘haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
Ofrezco mis respetuosas reverencias a los pies de loto de mi maestro espiritual y a los pies de todos los vaiṣṇavas. Ofrezco mis respetuosas reverencias a los pies de loto de Śrīla Rūpa Gosvāmī junto con su hermano mayor Sanātana Gosvāmī, así como Raghunātha Dāsa y Raghunātha Bhaṭṭa, Gopāla Bhaṭṭa y Śrīla Jīva Gosvāmī. Ofrezco mis respetuosas reverencias al Señor Kṛṣṇa Caitanya y al Señor Nityānanda junto con Advaita Ācārya, Gadādhara, Śrīvāsa y a otros asociados. Ofrezco mis respetuosas reverencias a Śrīmatī Rādhārāṇī y Śrī Kṛṣṇa junto con Sus asociados Śrī Lalitā y Viśākhā.

 

he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate gopeśa gopikā-kānta rādhā-kānta namo ‘stu te
Oh mi querido Kṛṣṇa, eres el amigo de los angustiados y la fuente de la creación. Eres el maestro de las gopīs y el amante de Rādhārāṇī. Te ofrezco mis respetuosas reverencias.

tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari vṛṣabhānu-sute devi praṇamāmi hari-priye
Ofrezco mis respetos a Rādhārāṇī, cuya complexión corporal es como el oro fundido y que es la Reina de Vṛndāvana. Eres la hija del rey Vṛṣabhānu y eres muy querida por el Señor Kṛṣṇa.

vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ
Ofrezco mis respetuosas reverencias a todos los devotos Vaisnavas del Señor. Ellos pueden cumplacer los deseos de todos, al igual que los árboles de deseos, y están llenos de compasión por las almas caídas.

śrī-kṛṣṇa-caitanya prabhu-nityānanda śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda
Ofrezco mis reverencias a Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa y a todos los demás en la línea de la devoción.

 

Solo texto en Espanol
Nací en la más oscura ignorancia y mi maestro espiritual abrió mis ojos con la antorcha del conocimiento. Le ofrezco mis respetuosas reverencias.
¿Cuándo Śrīla Rūpa Gosvāmī Prabhupāda, quien ha establecido dentro de este mundo material la misión de cumplir el deseo del Señor Caitanya, me dará refugio bajo sus pies de loto?

Ofrezco mis respetuosas reverencias a los pies de loto de mi maestro espiritual y a los pies de todos los vaiṣṇavas.
Ofrezco mis respetuosas reverencias a los pies de loto de Śrīla Rūpa Gosvāmī junto con su hermano mayor Sanātana Gosvāmī, así como Raghunātha Dāsa y Raghunātha Bhaṭṭa, Gopāla Bhaṭṭa y Śrīla Jīva Gosvāmī.
Ofrezco mis respetuosas reverencias al Señor Kṛṣṇa Caitanya y al Señor Nityānanda junto con Advaita Ācārya, Gadādhara, Śrīvāsa y a otros asociados.
Ofrezco mis respetuosas reverencias a Śrīmatī Rādhārāṇī y Śrī Kṛṣṇa junto con Sus asociados Śrī Lalitā y Viśākhā.

Oh mi querido Kṛṣṇa, eres el amigo de los angustiados y la fuente de la creación. Eres el maestro de las gopīs y el amante de Rādhārāṇī. Te ofrezco mis respetuosas reverencias.

Ofrezco mis respetos a Rādhārāṇī, cuya complexión corporal es como el oro fundido y que es la Reina de Vṛndāvana. Eres la hija del rey Vṛṣabhānu y eres muy querida por el Señor Kṛṣṇa.

Ofrezco mis respetuosas reverencias a todos los devotos Vaisnavas del Señor. Ellos pueden cumplacer los deseos de todos, al igual que los árboles de deseos, y están llenos de compasión por las almas caídas.

Ofrezco mis reverencias a Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa y a todos los demás en la línea de la devoción.

 

 

#mangalacarana

Post view 784 times

Share/Cuota/Condividi:
Subscribe
Notify of
0 Adds or Replies
Inline Feedbacks
View all comments