Krsna Prema Mayi Radha

posted in: English 0

 


Radha is made of pure love for Krishna and Hari is made of pure love for Radha. In life or in death, Radha and Krishna are my eternal shelter.

Radha is the treasure of Krsna and Hari is the treasure of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

Radha pervades the life-force of Krsna and Hari pervades the life-force of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

Radha is totally melted with Krsna and Hari is totally melted with Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

Radha is situated in the body of Krsna and Hari is situated in the body of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

Radha is fixed in the heart of Krsna and Hari is fixed in the heart of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

Radha wears cloth of blue color and Hari wears cloth of yellow color. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

Radha is the Mistress of Vrndavana and Krsna is the Master of Vrndavana. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

 

 

Krsna Prema Mayi Radha

Jiva Goswami has written this song “Krsna Prema Mayi Radha”. This song is taken from the book – Sri Sri Yugalastakam In this song, Jiva Goswami sings the glories of Srimati Radharani and Lord Krishna.

(1)

kṛṣṇa prema mayī rādhā

rādhā prema mayo hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(2)

kṛṣṇasya draviṇaḿ radha

rādhāyāḥ draviṇaṇ hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(3)

kṛṣṇa prāṇa mayī rādhā

rādhā prāṇa mayo hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(4)

kṛṣṇa drava mayī rādhā

rādhā drava mayo hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(5)

kṛṣṇa gehe sthitā rādhā

rādhā gehe sthito hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(6)

kṛṣṇa citta sthitā rādhā

rādhā citta sthito hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(7)

nīlāmbara dharā rādhā

pītāmbara dharo hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(8)

vṛndāvaneśvarī rādhā

kṛṣṇo vṛndāvaneśvaraḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

Post view 512 times

Share/Cuota/Condividi:
Subscribe
Notify of
0 Adds or Replies
Inline Feedbacks
View all comments