Srimad-Bhagavatam 1.18.32
ŚB 1.18.32 तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकै: । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥ tasya putro ’titejasvī viharan bālako ’rbhakaiḥ rājñāghaṁ prāpitaṁ tātaṁ śrutvā tatredam abravīt Synonyms tasya — his (the sage’s); putraḥ — son; … Read More