Srimad-Bhagavatam 1.9.29
ŚB 1.9.29 धर्मं प्रवदतस्तस्य स काल: प्रत्युपस्थित: । यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायण: ॥ २९ ॥ dharmaṁ pravadatas tasya sa kālaḥ pratyupasthitaḥ yo yoginaś chanda-mṛtyor vāñchitas tūttarāyaṇaḥ Synonyms dharmam — occupational duties; pravadataḥ — while describing; tasya — his; … Read More
