Asthi
#asthi अस्थि n. asthi bone अष्टीला f. aSTIlA anvil अस्तीनि n. astIni { asthan } bones [Plural] अस्थिका f. asthikA ossicle अस्थिका f. asthikA bonelet आस्थित ppp. Asthita occupied [seat] … Read More
Content in english
#vamata वामतः indecl. vAmataH to the left वामतः चल sent. vAmataH cala Keep to the left! गृहस्य वामतः एव सर्वाणिपुष्पसस्यानि आरोपयाम | तदेवसुन्दरं भविष्यति sent. gRhasya vAmataH eva sarvANipuSpasasyAni AropayAma | tadevasundaraM bhaviSyati Let … Read More
CHAPTER THREE Kṛṣṇa Is the Source of All Incarnations Text 1: Sūta said: In the beginning of the creation, the Lord first expanded Himself in the universal form of the puruṣa incarnation and manifested all the … Read More
ŚB 1.2.34 भावयत्येष सत्त्वेन लोकान् वै लोकभावन: । लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ ३४ ॥ bhāvayaty eṣa sattvena lokān vai loka-bhāvanaḥ līlāvatārānurato deva-tiryaṅ-narādiṣu Synonyms bhāvayati — maintains; eṣaḥ — all these; sattvena — in the mode of goodness; … Read More
ŚB 1.2.32 यथा ह्यवहितो वह्निर्दारुष्वेक: स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥ yathā hy avahito vahnir dāruṣv ekaḥ sva-yoniṣu nāneva bhāti viśvātmā bhūteṣu ca tathā pumān Synonyms yathā — as much … Read More
ŚB 1.2.33 असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभि: । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥ asau guṇamayair bhāvair bhūta-sūkṣmendriyātmabhiḥ sva-nirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tad-guṇān Synonyms asau — that Paramātmā; guṇa–mayaiḥ — influenced by the modes of nature; bhāvaiḥ … Read More
ŚB 1.2.28-29 वासुदेवपरा वेदा वासुदेवपरा मखा: । वासुदेवपरा योगा वासुदेवपरा: क्रिया: ॥ २८ ॥ वासुदेवपरं ज्ञानं वासुदेवपरं तप: । वासुदेवपरो धर्मो वासुदेवपरा गति: ॥ २९ ॥ vāsudeva-parā vedā vāsudeva-parā makhāḥ vāsudeva-parā yogā vāsudeva-parāḥ kriyāḥ vāsudeva-paraṁ jñānaṁ … Read More
ŚB 1.2.26 मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ । नारायणकला: शान्ता भजन्ति ह्यनसूयव: ॥ २६ ॥ mumukṣavo ghora-rūpān hitvā bhūta-patīn atha nārāyaṇa-kalāḥ śāntā bhajanti hy anasūyavaḥ Synonyms mumukṣavaḥ — persons desiring liberation; ghora — horrible, ghastly; rūpān — … Read More
ŚB 1.2.24 पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमय: । तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम् ॥ २४ ॥ pārthivād dāruṇo dhūmas tasmād agnis trayīmayaḥ tamasas tu rajas tasmāt sattvaṁ yad brahma-darśanam Synonyms pārthivāt — from earth; dāruṇaḥ — firewood; dhūmaḥ — smoke; tasmāt … Read More
ŚB 1.2.25 भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् । सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५ ॥ bhejire munayo ’thāgre bhagavantam adhokṣajam sattvaṁ viśuddhaṁ kṣemāya kalpante ye ’nu tān iha Synonyms bhejire — rendered service unto; munayaḥ — … Read More
ŚB 1.2.23 सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै- र्युक्त: पर: पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञा: श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्यु: ॥ २३ ॥ sattvaṁ rajas tama iti prakṛter guṇās tair yuktaḥ paraḥ puruṣa eka ihāsya … Read More
ŚB 1.2.27 रजस्तम:प्रकृतय: समशीला भजन्ति वै । पितृभूतप्रजेशादीन्श्रियैश्वर्यप्रजेप्सव: ॥ २७ ॥ rajas-tamaḥ-prakṛtayaḥ sama-śīlā bhajanti vai pitṛ-bhūta-prajeśādīn śriyaiśvarya-prajepsavaḥ Synonyms rajaḥ — the mode of passion; tamaḥ — the mode of ignorance; prakṛtayaḥ — of that mentality; sama–śīlāḥ … Read More
ŚB 1.2.22 अतो वै कवयो नित्यं भक्तिं परमया मुदा । वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२ ॥ ato vai kavayo nityaṁ bhaktiṁ paramayā mudā vāsudeve bhagavati kurvanty ātma-prasādanīm Synonyms ataḥ — therefore; vai — certainly; kavayaḥ — … Read More
ŚB 1.2.21 भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया: । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २१ ॥ bhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare Synonyms bhidyate — pierced; hṛdaya — heart; granthiḥ — knots; chidyante — cut … Read More