Srimad-Bhagavatam 1.5.3

posted in: English 0

ŚB 1.5.3 जिज्ञासितं सुसम्पन्नमपि ते महदद्भ‍ुतम् । कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥ jijñāsitaṁ susampannam api te mahad-adbhutam kṛtavān bhārataṁ yas tvaṁ sarvārtha-paribṛṁhitam Synonyms jijñāsitam — fully inquired; susampannam — well versed; api — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.23.

posted in: English 0

  यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥ yadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ   Synonyms yadi — if; hi — … Read More

Share/Cuota/Condividi:

Magha, meaning

posted in: English 0

#magha माघ m. mAgha January – February   माघ m. mAgha February   मागध m. mAgadha balladeer   मागध m. mAgadha minstrel   मगध m. magadha Bihar [Geog.]   मग m. maga magician   मग m. … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.4

posted in: English 0

ŚB 2.5.4 यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मक: । एक: सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥ yad-vijñāno yad-ādhāro yat-paras tvaṁ yad-ātmakaḥ ekaḥ sṛjasi bhūtāni bhūtair evātma-māyayā Synonyms yat–vijñānaḥ — the source of knowledge; yat–ādhāraḥ — under whose protection; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.6

posted in: English 0

ŚB 2.5.6 नाहं वेद परं ह्यस्मिन्नापरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यत: ॥ ६ ॥ nāhaṁ veda paraṁ hy asmin nāparaṁ na samaṁ vibho nāma-rūpa-guṇair bhāvyaṁ sad-asat kiñcid anyataḥ Synonyms na — do not; aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.8

posted in: English 0

ŚB 2.5.8 एतन्मे पृच्छत: सर्वं सर्वज्ञ सकलेश्वर । विजानीहि यथैवेदमहं बुध्येऽनुशासित: ॥ ८ ॥ etan me pṛcchataḥ sarvaṁ sarva-jña sakaleśvara vijānīhi yathaivedam ahaṁ budhye ’nuśāsitaḥ Synonyms etat — all those; me — unto me; pṛcchataḥ — inquisitive; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.11

posted in: English 0

ŚB 2.5.11 येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारका: ॥ ११ ॥ yena sva-rociṣā viśvaṁ rocitaṁ rocayāmy aham yathārko ’gnir yathā somo yatharkṣa-graha-tārakāḥ Synonyms yena — by whom; sva–rociṣā — by His own effulgence; viśvam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.14

posted in: English 0

ŚB 2.5.14 द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासुदेवात्परो ब्रह्मन्न च चान्योऽर्थोऽस्ति तत्त्वत: ॥ १४ ॥ dravyaṁ karma ca kālaś ca svabhāvo jīva eva ca vāsudevāt paro brahman na cānyo ’rtho ’sti tattvataḥ Synonyms dravyam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.16

posted in: English 0

ŚB 2.5.16 नारायणपरो योगो नारायणपरं तप: । नारायणपरं ज्ञानं नारायणपरा गति: ॥ १६ ॥ nārāyaṇa-paro yogo nārāyaṇa-paraṁ tapaḥ nārāyaṇa-paraṁ jñānaṁ nārāyaṇa-parā gatiḥ Synonyms nārāyaṇa–paraḥ — just to know Nārāyaṇa; yogaḥ — concentration of mind; nārāyaṇa–param — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.20

posted in: English 0

ŚB 2.5.20 स एष भगवाल्लिंङ्गैस्त्रिभिरेतैरधोक्षज: । स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वर: ॥ २० ॥ sa eṣa bhagavāḻ liṅgais tribhir etair adhokṣajaḥ svalakṣita-gatir brahman sarveṣāṁ mama ceśvaraḥ Synonyms saḥ — He; eṣaḥ — this; bhagavān — the Personality … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.23

posted in: English 0

ŚB 2.5.23 महतस्तु विकुर्वाणाद्रज:सत्त्वोपबृंहितात् । तम:प्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मक: ॥ २३ ॥ mahatas tu vikurvāṇād rajaḥ-sattvopabṛṁhitāt tamaḥ-pradhānas tv abhavad dravya-jñāna-kriyātmakaḥ Synonyms mahataḥ — of the mahat-tattva; tu — but; vikurvāṇāt — being transformed; rajaḥ — the material mode … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.24

posted in: English 0

ŚB 2.5.24 सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्‍त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । द्रव्यशक्ति: क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥ २४ ॥ so ’haṅkāra iti prokto vikurvan samabhūt tridhā vaikārikas taijasaś ca tāmasaś ceti yad-bhidā dravya-śaktiḥ kriyā-śaktir jñāna-śaktir iti prabho Synonyms … Read More

Share/Cuota/Condividi:
1 516 517 518 519 520 521 522 596