Srimad-Bhagavatam 1.11.36
ŚB 1.11.36 उद्दामभावपिशुनामलवल्गुहास- व्रीडावलोकनिहतो मदनोऽपि यासाम् । सम्मुह्य चापमजहात्प्रमदोत्तमास्ता यस्येन्द्रियं विमथितुं कुहकैर्न शेकु: ॥ ३६ ॥ uddāma-bhāva-piśunāmala-valgu-hāsa- vrīḍāvaloka-nihato madano ’pi yāsām sammuhya cāpam ajahāt pramadottamās tā yasyendriyaṁ vimathituṁ kuhakair na śekuḥ Synonyms uddāma — very grave; … Read More
