samadhibala

posted in: English 0

  #samadhibala   समाधिबल n. samAdhibala force of meditation   समाधिभृत् adj. samAdhibhRt absorbed in meditation   समाधिभङ्ग m. samAdhibhaGga disturbing or interruption of meditation   समाधिभेदिन् adj. samAdhibhedin one who interrupts meditation

Share/Cuota/Condividi:

Bhagavad-gita 2.72.

posted in: English 0

एषा ब्राह्मी स्थितिःपार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥ eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati   Synonyms eṣā — this; brāhmī — spiritual; sthitiḥ — situation; pārtha … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.69.

posted in: English 0

या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥ yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ   Synonyms yā — what; niśā … Read More

Share/Cuota/Condividi:
1 513 514 515 516 517 518 519 587