Brilliant as the Sun – He gives personally

posted in: Area9, English 0

He gives personally Bhagavad-gita 9.20-22 class, given by His Divine Grace Sri A.C. Bhaktivedanta Swami Prabhupada, on December 6, 1966, New York. Prabhupada: trai-vidya mam soma-pah puta-papa yajnair istva svargatim prarthayante te punyam asadya surendra-lokam asnanti … Read More

Share/Cuota/Condividi:

Brilliant as the Sun – Namabhasa

posted in: Area9, English 0

Namabhasa Question Hare Krishna – I am happy to know how glorious is the holy name from your article i.e., “Namabhasa offers eternal residence in the spiritual abode of Vaikuntha, especially in Kali-yuga.” This is the … Read More

Share/Cuota/Condividi:

Brilliant as the Sun – Index

posted in: English 0

The files listed here are not accessible online. You can buy the book by clicking here   Introduction Our philosophy in a nutshell You come from the spiritual world Namabhasa The Perfection of all Bhajana, by … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.2.

posted in: English 0

  एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगे नष्टः परन्तप ॥ २ ॥ evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paran-tapa   Synonyms evam — thus; paramparā — by disciplic succession; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.43.

posted in: English 0

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥ evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānam ātmanā jahi śatruṁ mahā-bāho kāma-rūpaṁ durāsadam   Synonyms evam — thus; buddheḥ — to intelligence; param — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.40.

posted in: English 0

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥ indriyāṇi mano buddhir asyādhiṣṭhānam ucyate etair vimohayaty eṣa jñānam āvṛtya dehinam   Synonyms indriyāṇi — the senses; manaḥ — the mind; buddhiḥ — the intelligence; asya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.37

posted in: English 0

ŚB 1.5.37 ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नम: सङ्कर्षणाय च ॥ ३७ ॥ oṁ namo bhagavate tubhyaṁ vāsudevāya dhīmahi pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca Synonyms oṁ — the sign of chanting the transcendental glory … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.32

posted in: English 0

ŚB 1.5.32 एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥ etat saṁsūcitaṁ brahmaṁs tāpa-traya-cikitsitam yad īśvare bhagavati karma brahmaṇi bhāvitam Synonyms etat — this much; saṁsūcitam — decided by the learned; brahman — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.33

posted in: English 0

ŚB 1.5.33 आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥ āmayo yaś ca bhūtānāṁ jāyate yena suvrata tad eva hy āmayaṁ dravyaṁ na punāti cikitsitam Synonyms āmayaḥ — … Read More

Share/Cuota/Condividi:
1 394 395 396 397 398 399 400 449