Srimad-Bhagavatam 1.4.10
ŚB 1.4.10 स सम्राट् कस्य वा हेतो: पाण्डूनां मानवर्धन: । प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम् ॥ १० ॥ sa samrāṭ kasya vā hetoḥ pāṇḍūnāṁ māna-vardhanaḥ prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭ-śriyam Synonyms saḥ — he; samrāṭ — the Emperor; kasya — for … Read More