Bhagavad-gita 1.31. na ca śreyo ’nupaśyāmi
#Bg 1.31 न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥ ३१ ॥ na ca śreyo ’nupaśyāmi hatvā sva-janam āhave na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca … Read More
Content in english
#Bg 1.31 न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥ ३१ ॥ na ca śreyo ’nupaśyāmi hatvā sva-janam āhave na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca … Read More
#Bg 1.30 न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥ na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ nimittāni ca paśyāmi viparītāni keśava na — nor; ca … Read More
#Bg 1.29 वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥ २९ ॥ vepathuś ca śarīre me roma-harṣaś ca jāyate gāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate vepathuḥ — trembling of the body; ca … Read More
#Bg 1.27 तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥ tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān kṛpayā parayāviṣṭo viṣīdann idam abravīt tān — all of them; samīkṣya — after seeing; saḥ … Read More
#Bg 1.24 सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥ sañjaya uvāca evam ukto hṛṣīkeśo guḍākeśena bhārata senayor ubhayor madhye sthāpayitvā rathottamam sañjayaḥ uvāca — Sañjaya said; evam — thus; … Read More
#Surya The God who gives light to the worlds. 1) Birth. It is said that the Sun was born to Kasyapa by his wife Aditi. Visnu begot Brahma and Brahma begot Marici. Prajapati Kasyapa was … Read More
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥ anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ nānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ Synonyms anye — others; ca — also; bahavaḥ — in great numbers; … Read More
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥ bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁ-jayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca Synonyms bhavān — your good self; bhīṣmaḥ — … Read More
The Nisadas live in the forests. The grand sire of the nisada tribe living in forests was one Nisada. Those forest dwellers came to be known as nisadas as they were the descendants of this Nisada. … Read More
A mountain in South India. The following pieces of information are gathered about this mountain from the Puranas: (1) The sovereign deity of this mountain attends on Kuvera in Kuvera’s assembly. (Maha-bharata Sabha Parva, Chapter 10, … Read More
Letter to: Govinda — Los Angeles 7 April, 1970 70-04-07 Honolulu My Dear Daughter Govinda Dasi, Please accept my blessings. I beg to acknowledge receipt of your letter dated 2nd April, 1970, and … Read More
Those who are not subordinate to the Lord are called nondevotees. The jnanls are never subordinate to the Lord. They think that they can become one with the Lord on the strength of their knowledge. They think, … Read More