Brahma Samhita 14
Śrī brahma-saṁhitā 5.14 praty-aṇḍam evam ekāṁśād ekāṁśād viśati svayam sahasra-mūrdhā viśvātmā mahā-viṣṇuḥ sanātanaḥ Synonyms prati — each; aṇḍam — egglike universe; evam — thus; eka–aṁśāt eka–aṁśāt — as His own separate subjective portions; viśati — enters; … Read More