Srimad-Bhagavatam 1.14.44
ŚB 1.14.44 कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना । शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥ ४४ ॥ kaccit preṣṭhatamenātha hṛdayenātma-bandhunā śūnyo ’smi rahito nityaṁ manyase te ’nyathā na ruk Synonyms kaccit — whether; preṣṭha–tamena — unto the … Read More
Srimad-Bhagavatam 1.14.39
ŚB 1.14.39 कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे । अलब्धमानोऽवज्ञात: किं वा तात चिरोषित: ॥ ३९ ॥ kaccit te ’nāmayaṁ tāta bhraṣṭa-tejā vibhāsi me alabdha-māno ’vajñātaḥ kiṁ vā tāta ciroṣitaḥ Synonyms kaccit — whether; te — your; … Read More
Srimad-Bhagavatam 1.14.31
ŚB 1.14.31 सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुत: । अन्ये च कार्ष्णिप्रवरा: सपुत्रा ऋषभादय: ॥ ३१ ॥ suṣeṇaś cārudeṣṇaś ca sāmbo jāmbavatī-sutaḥ anye ca kārṣṇi-pravarāḥ saputrā ṛṣabhādayaḥ Synonyms suṣeṇaḥ — Suṣeṇa; cārudeṣṇaḥ — Cārudeṣṇa; ca — and; sāmbaḥ — … Read More
Srimad-Bhagavatam 1.14.30
ŚB 1.14.30 प्रद्युम्न: सर्ववृष्णीनां सुखमास्ते महारथ: । गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥ ३० ॥ pradyumnaḥ sarva-vṛṣṇīnāṁ sukham āste mahā-rathaḥ gambhīra-rayo ’niruddho vardhate bhagavān uta Synonyms pradyumnaḥ — Pradyumna (a son of Lord Kṛṣṇa); sarva — all; vṛṣṇīnām … Read More
Srimad-Bhagavatam 1.14.27
ŚB 1.14.27 सप्त स्वसारस्तत्पत्न्यो मातुलान्य: सहात्मजा: । आसते सस्नुषा: क्षेमं देवकीप्रमुखा: स्वयम् ॥ २७ ॥ sapta sva-sāras tat-patnyo mātulānyaḥ sahātmajāḥ āsate sasnuṣāḥ kṣemaṁ devakī-pramukhāḥ svayam Synonyms sapta — seven; sva–sāraḥ — own sisters; tat–patnyaḥ — his … Read More
Srimad-Bhagavatam 1.14.26
ŚB 1.14.26 शूरो मातामह: कच्चित्स्वस्त्यास्ते वाथ मारिष: । मातुल: सानुज: कच्चित्कुशल्यानकदुन्दुभि: ॥ २६ ॥ śūro mātāmahaḥ kaccit svasty āste vātha māriṣaḥ mātulaḥ sānujaḥ kaccit kuśaly ānakadundubhiḥ Synonyms śūraḥ — Śūrasena; mātāmahaḥ — maternal grandfather; kaccit — … Read More
Srimad-Bhagavatam 1.14.21
ŚB 1.14.21 मन्य एतैर्महोत्पातैर्नूनं भगवत: पदै: । अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा ॥ २१ ॥ manya etair mahotpātair nūnaṁ bhagavataḥ padaiḥ ananya-puruṣa-śrībhir hīnā bhūr hata-saubhagā Synonyms manye — I take it for granted; etaiḥ — by all these; mahā … Read More
Srimad-Bhagavatam 1.14.19
ŚB 1.14.19 न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातर: । रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥ १९ ॥ na pibanti stanaṁ vatsā na duhyanti ca mātaraḥ rudanty aśru-mukhā gāvo na hṛṣyanty ṛṣabhā vraje Synonyms na … Read More
Srimad-Bhagavatam 1.14.18
ŚB 1.14.18 नद्यो नदाश्च क्षुभिता: सरांसि च मनांसि च । न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८ ॥ nadyo nadāś ca kṣubhitāḥ sarāṁsi ca manāṁsi ca na jvalaty agnir ājyena kālo ’yaṁ kiṁ vidhāsyati Synonyms nadyaḥ … Read More
Srimad-Bhagavatam 1.14.15
ŚB 1.14.15 धूम्रा दिश: परिधय: कम्पते भू: सहाद्रिभि: । निर्घातश्च महांस्तात साकं च स्तनयित्नुभि: ॥ १५ ॥ dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ nirghātaś ca mahāṁs tāta sākaṁ ca stanayitnubhiḥ Synonyms dhūmrāḥ — smoky; diśaḥ — … Read More
Srimad-Bhagavatam 1.14.6
ŚB 1.14.6 युधिष्ठिर उवाच सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥ yudhiṣṭhira uvāca sampreṣito dvārakāyāṁ jiṣṇur bandhu-didṛkṣayā jñātuṁ ca puṇya-ślokasya kṛṣṇasya ca viceṣṭitam Synonyms yudhiṣṭhiraḥ uvāca — Mahārāja Yudhiṣṭhira said; … Read More
Srimad-Bhagavatam 1.14.3
ŚB 1.14.3 कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिण: । पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३ ॥ kālasya ca gatiṁ raudrāṁ viparyastartu-dharmiṇaḥ pāpīyasīṁ nṛṇāṁ vārtāṁ krodha-lobhānṛtātmanām Synonyms kālasya — of eternal time; ca — also; gatim — direction; … Read More
I am of Vaishya Varna (Prajapati). Are the rules of wearing sacred thread different for me, e.g., there’s no issue eating meat?
I am of Vaishya Varna (Prajapati). Are the rules of wearing sacred thread different for me, e.g., there’s no issue eating meat? The same rules and regulations apply to initiated vaishyas as they do to brahmins. … Read More
Srimad-Bhagavatam CHAPTER FOURTEEN The Disappearance of Lord Kṛṣṇa
CHAPTER FOURTEEN The Disappearance of Lord Kṛṣṇa Text 1: Śrī Sūta Gosvāmī said: Arjuna went to Dvārakā to see Lord Śrī Kṛṣṇa and other friends and also to learn from the Lord of His next activities. … Read More
Srimad-Bhagavatam 1.13.57
ŚB 1.13.57 स वा अद्यतनाद् राजन् परत: पञ्चमेऽहनि । कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५७ ॥ sa vā adyatanād rājan parataḥ pañcame ’hani kalevaraṁ hāsyati svaṁ tac ca bhasmī-bhaviṣyati Synonyms saḥ — he; vā — … Read More
Srimad-Bhagavatam 1.13.46
ŚB 1.13.46 कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिक: । कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम् ॥ ४६ ॥ kāla-karma-guṇādhīno deho ’yaṁ pāñca-bhautikaḥ katham anyāṁs tu gopāyet sarpa-grasto yathā param Synonyms kāla — eternal time; karma — action; guṇa — modes of … Read More
Srimad-Bhagavatam 1.13.44
ŚB 1.13.44 यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४४ ॥ yan manyase dhruvaṁ lokam adhruvaṁ vā na cobhayam sarvathā na hi śocyās te snehād anyatra mohajāt Synonyms yat … Read More
Srimad-Bhagavatam 1.13.39
ŚB 1.13.39 युधिष्ठिर उवाच नाहं वेद गतिं पित्रोर्भगवन् क्व गतावित: । अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥ ३९ ॥ yudhiṣṭhira uvāca nāhaṁ veda gatiṁ pitror bhagavan kva gatāv itaḥ ambā vā hata-putrārtā kva gatā … Read More
Srimad-Bhagavatam 1.13.36
ŚB 1.13.36 विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना । अजातशत्रुं प्रत्यूचे प्रभो: पादावनुस्मरन् ॥ ३६ ॥ vimṛjyāśrūṇi pāṇibhyāṁ viṣṭabhyātmānam ātmanā ajāta-śatruṁ pratyūce prabhoḥ pādāv anusmaran Synonyms vimṛjya — smearing; aśrūṇi — tears of the eyes; pāṇibhyām — with his … Read More