Srimad-Bhagavatam 1.15.43
ŚB 1.15.43 चीरवासा निराहारो बद्धवाङ्मुक्तमूर्धज: । दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् । अनवेक्षमाणो निरगादशृण्वन्बधिरो यथा ॥ ४३ ॥ cīra-vāsā nirāhāro baddha-vāṅ mukta-mūrdhajaḥ darśayann ātmano rūpaṁ jaḍonmatta-piśācavat anavekṣamāṇo niragād aśṛṇvan badhiro yathā Synonyms cīra–vāsāḥ — accepted torn clothing; nirāhāraḥ … Read More