Srimad-Bhagavatam 1.16.1
ŚB 1.16.1 सूत उवाच तत: परीक्षिद् द्विजवर्यशिक्षया महीं महाभागवत: शशास ह । यथा हि सूत्यामभिजातकोविदा: समादिशन् विप्र महद्गुणस्तथा ॥ १ ॥ sūta uvāca tataḥ parīkṣid dvija-varya-śikṣayā mahīṁ mahā-bhāgavataḥ śaśāsa ha yathā hi sūtyām abhijāta-kovidāḥ samādiśan vipra … Read More
Recipe: Simple Halava – Yamuna Dd
Simple Halava 2 ½ cups (590 ml) water or milk 1 cup (240 ml) sugar ¼ teaspoon (1.25 ml) saffron threads ¼ cup (60 ml) dried currants ½ cup (120 ml) ghee or unsalted butter ¾ … Read More
The word “iti”
Sreyas te bhavisyati iti We often find the word “iti” at the end of a sentence. It is a commonly used in Sanskrit. iti is used like a quotation mark and is a slightly more powerful … Read More
Srimad-Bhagavatam 1.15.51
ŚB 1.15.51 य: श्रद्धयैतद् भगवत्प्रियाणां पाण्डो: सुतानामिति सम्प्रयाणम् । शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् ॥ ५१ ॥ yaḥ śraddhayaitad bhagavat-priyāṇāṁ pāṇḍoḥ sutānām iti samprayāṇam śṛṇoty alaṁ svastyayanaṁ pavitraṁ labdhvā harau bhaktim upaiti siddhim Synonyms … Read More
Srimad-Bhagavatam 1.15.35
ŚB 1.15.35 यथा मत्स्यादिरूपाणि धत्ते जह्याद् यथा नट: । भूभार: क्षपितो येन जहौ तच्च कलेवरम् ॥ ३५ ॥ yathā matsyādi-rūpāṇi dhatte jahyād yathā naṭaḥ bhū-bhāraḥ kṣapito yena jahau tac ca kalevaram Synonyms yathā — as much … Read More
Recipe – Cashew rice with peas
Basmati rice is a traditional Indian rice. It is imported from the East and may be purchased at all Indian grocery stores and most health food stores. White rice or brown rice may be used, … Read More
Sanatana Gosvami
Sanatana Goswami (1488–1558) is one of the most important disciple of Sri Caitanya Mahaprabhu. He authored a number of important works in the bhakti tradition of Gaudiya Vaishnavism. Click here It’s a rich collection … Read More
Srimad-Bhagavatam 1.14.13
ŚB 1.14.13 शस्ता: कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३ ॥ śastāḥ kurvanti māṁ savyaṁ dakṣiṇaṁ paśavo ’pare vāhāṁś ca puruṣa-vyāghra lakṣaye rudato mama Synonyms śastāḥ — useful animals like … Read More
Srimad-Bhagavatam 1.13.49
ŚB 1.13.49 सोऽयमद्य महाराज भगवान् भूतभावन: । कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् ॥ ४९ ॥ so ’yam adya mahārāja bhagavān bhūta-bhāvanaḥ kāla-rūpo ’vatīrṇo ’syām abhāvāya sura-dviṣām Synonyms saḥ — that Supreme Lord; ayam — the Lord Śrī Kṛṣṇa; adya … Read More
Srimad-Bhagavatam 1.13.41
ŚB 1.13.41 नारद उवाच मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् । लोका: सपाला यस्येमे वहन्ति बलिमीशितु: । स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४१ ॥ nārada uvāca mā kañcana śuco rājan yad īśvara-vaśaṁ jagat … Read More
Raghunatha Bhatta Gosvami
Collection of multi-media documents (written, audio and video) relating to Srila Raghunatha Bhatta Gosvami one of the most important contemporaries of Lord Caitanya Mahaprabhu and a member of the famous group known as “the Six Gosvami … Read More
Srimad-Bhagavatam CHAPTER THIRTEEN Dhṛtarāṣṭra Quits Home
CHAPTER THIRTEEN Dhṛtarāṣṭra Quits Home Text 1: Śrī Sūta Gosvāmī said: While traveling on a pilgrimage, Vidura received knowledge of the destination of the self from the great sage Maitreya and then returned to Hastināpura. He … Read More
Bhagavad-gita 10.16
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय: । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥ vaktum arhasy aśeṣeṇa divyā hy ātma-vibhūtayaḥ yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣṭhasi Synonyms vaktum — to say; arhasi — You deserve; aśeṣeṇa — in detail; … Read More
The Earth Is Not a Globe, Part Three
BY: MAYESVARA DASA Jul 24, 2016 — IRELAND (SUN) — DEFINITIONS, DESCRIPTIONS, AND TRANSLATIONS OF THE NAMES BHU-GOLA, BHU-MANDALA, AND BHARATA-VARSHA SECTION 1.0 — INTRODUCTION With reference to the relevant verses in … Read More
Srutva, meaning
श्रुत्वा gerund zrutvA having heard श्रुत्वा gerund zrutvA after hearing तत् श्रुत्वा तस्याः क्रोधः पराकाष्ठां जातः | sent. tat zrutvA tasyAH krodhaH parAkASThAM jAtaH | Hearing that, she became extremely angry. सृत्वन् adj. … Read More